Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 251
________________ ९ मोहतरू च्छेदः अगडदत्तः __ श्री लक्षणैरेतैरमुं मन्ये मलिम्लुचम् । पदुस्तु कपटे वेषं, परिव्राजामयं दधे ॥ ८७ ॥ इति ध्यायनय तेन, सम्बभाषे कुतो भवान् ? || प्रव्रज्या० केन कार्येण वा चिन्ताचान्तस्वान्त इवेक्ष्यसे ।। ८८ ॥ ईपन्नत्वा कुमारण, भावज्ञेन स भाषितः । दारिद्रयविद्रुतः शून्यचित्तः | श्रीप्रधु- पुर्या भ्रमाम्यहम् ।। ८९ ।। परः प्राह छिनम्यद्य, दारिद्रयं तव पुत्रक!। कुमारः प्रोचिवानेवं, स्तावत्पादप्रसादतः ॥९॥ नीयवृत्ती | अथैतत् कूटसाक्षित्वं, मा भृन्मे कर्मसाक्षिणः । ध्यात्वेतीव जगद्दीपो, द्वापान्तरमुपागमत् ॥ ९१ ॥ तमसि प्रसृते दूरात्तमसि | व्यग्रहस्तकम् । अग्रस्थितं तदादेशात्, कुमारोऽप्यनुजग्मिवान् ॥ ९२ ।। स तस्य पश्यतः खात्रं, श्रीवत्साकृति दत्तवान् । आच॥२२९॥ | कर्ष च पेटाय, वस्तु सौवगृहादिव ।। ९३ ॥ कुमारं तत्र मुक्त्वैष, प्राग्जल्पितदरिद्रनन् । आनीय न्यस्य पेटाद्यं, तच्छीर्षे शेष | माददे ॥ ९४ ।। स्वेन भूपभुवा वापि, सर्वेऽपि निरगुः पुरात । दध्यौ कुमारो हन्म्यन, छलघातस्तु नोचितः ॥ ९५ ।। पश्यामि च कृते कस्य, मुष्णाति ? मुषितं कियत् । क्व चास्य भवनं ध्यायन्नित्ययं दस्युमन्वगात ॥९६॥ इति सर्वान् पुरोद्यान| मागतान् दस्युरब्रवीत् । विषम्यते कियदपि, रजनी महती यतः॥ ९७ ॥ तस्य प्रोक्तं कुमारणानुमते तत्र तौ स्थितौ । वाहीकास्तु परे सुप्ताः, सर्वे विश्वस्तमानसाः ॥ ९८ ॥ तावुभावपि साशंको, द्वयोवृक्षस्य पक्षयोः। अलीकनिद्रया सुप्तौ, प्रजिहीर्ष | परस्परम् ॥ ९९ ।। कुमारस्तु करे कृत्वा, करवालं परे तरौ। विमुच्य त्रस्तरं तस्थावप्रमत्तो मुनीन्द्रवत् ॥ १०॥ दस्युः परा| त्रिहत्याथ, कुमारं यावदीक्षते । तावदेत्य कुमारेण, स प्रोचे कृष्टरिष्टना ॥ १०१ ॥ छलघातिबरे ! पाप!, पुरसर्वस्वतस्करः । न भवस्यधुनेत्युक्त्वा, कृत्तौ तच्चरणौ क्षणात् ॥ १०२ ॥ कृत्तजंघायुगः सोऽथ, कृत्तबुध्न इव द्रुमः । पृथिव्यां पतितः प्राह, कुमार दास्फारविक्रमम् ॥ १०३ ॥ अहं भुजंगमो नाम, प्रख्यातः परिमोषिषु । गृहं मम श्मशानेऽस्ति, स्वसा वीरमतीति च ॥ १०४ ॥ AAAAAMSASURAL ॥२२९॥

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278