Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
REE
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
OCT
॥२२४॥
सखस
अइगुरुओ मोहतरू अणाइभवभावणाविगयमूलो । दुक्खं उम्मूलिज्जह अचन्तं अप्पमत्तेहिं ॥ २५ ॥
४९ मोहतरू. अतिगुरुर्मोहतरनादिभवभावना-संसारसंस्कारः स एव विगतं-ज्ञातं प्रख्यातं मूलं यस्य स तथा दुःख यथा भवति एवमुन्मूल्यते |
अगडदत्तः अत्यंतमप्रमत्तैः-मद्यादिप्रमादपञ्चकरहितैरिति, यदवोचमहं-"अनादितरसंसारसंस्कार दृढमूलभृत् । रोगद्वषद्वयीशाखः,कषायप्रतिशाखकः ॥१॥ विषयच्छदनच्छन्नो, दुःखपुष्पैश्च पुष्पितः । मोहद्रुमः फलत्येष, फलेन नरकेन तु॥२॥ स चाप्रमरुन्मूल्यत इति॥२५॥ अत्रार्थेऽप्रमत्ततायां अगदत्तराजपुत्रो दृष्टान्तस्तथाहिअस्ति शङ्खपुरं नाम, पुरं शङ्खसमुज्ज्वलैः । चैत्योत्स्नी निशा यत्र, निशाकरकरिव ॥१॥ तत्र दत्तदरः शत्रुव सत्सु कृतादरः । नाम्नाऽपि सुन्दरःक्ष्मापः, सुन्दरश्च गुणैरपि ।।२।। अलसा गमने तस्यानलसा धम्मकर्मणि । सुलसा महिषी स्वर्णकलशोभपयो| धरा ॥३॥ काले सुखमये याति, पंचगोचरगोचरे । तनयोऽगडदत्तोऽभूत्तयोर्दत्तोरुसमदः॥४॥क्रमात् प्रवर्द्धमानोऽयं, स्पर्द्धमानो मनोभुवा। समग्रविषयक्रीडाभवनं प्राप यौवनम्॥५॥वाल्यादपि सुदुर्दान्तः, किं पुनः सखिभियुतः बभूव विश्वदाहाय, दहनः पवनैरिव॥६॥ स मानवानशङ्कश्च, निःशूकः शुकलाश्ववत् । दुर्विनीतश्च न कदाचन त्यजति पातकान् ॥ ७॥ मांसासी मद्यपो धूतवेश्याव्यसनलालसः । परनारी रिंसुश्च,भ्रमति भ्रमतः पुरेसासमागत्यान्यदा पौरेरगौरैर्मुखरागतः। तद् दुष्टचेष्टितं तथ्यमकथ्यत नपाग्रतः
॥२२४॥ *९॥ तेजस्वी वह्निवद् दीपशिखामात्रो हि पूज्यते । प्रदीपने तु विध्याप्यः, पयसा रजसाऽपि सः॥१०॥ तदाऽकर्ण्यमथाकये, | नृपः पुत्रेऽपि निष्कृपः । भृकुटिं प्रकटीकुर्वन्नत्यर्थं च समीपगान्॥११॥ अरे पुरः कुमारस्य, कथ्यतां गच्छ दूरतः । मदीयविषयाद् दंड्यो, मदीयान् विषयान् त्यज॥१२॥ बहुप्रजः प्रजामेकामेवं तं नृपतिस्त्यजन् । त्यजेदेकं कुलस्यार्थे, इति सत्यं व्यधाद्वचः ॥१३॥
UNCUICALCCASCALCC

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278