Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
18 गृहम् । अस्ति तुंग गवाक्षेण, वीक्षमाणमिवाखिलम् ।। ३२ ॥ तत्रास्ति श्रेष्ठिनः पुत्री, नाम्ना मदनमंजरी। साक्षान्मदनवृक्षस्य,
४९ मोहतरूप्रव्रज्या०
च्छेदः द मंजरीवातिसौरभा ॥ ३३ ॥ स्वावासशिखरारूढा, सा तदालोकनोद्यता । फलं दल दलं पुष्पं, नित्यं क्षिपति तं प्रति ॥ ३४ ॥ श्रीप्रद्यु
अगडदत्तः नीयवृत्ती
मस कलारसिकस्तान, चालामालापयत्यपि । नेक्षते च गुरो(त्या, विद्यालोभाच्च भूपभः ॥३५ ।। साऽन्यदा तं कलासक्तं,
मनोभूकृतमानसा । जघानाशोकगुच्छेनातुच्छेनानंगधन्वना । ३६ ॥ बाला विलोकिता तेन, सा तदा सातदा दृशोः। पल्लवाभ
द करा च्छन्नतनूः किंकिल्लपल्लवैः ।। ३७ ।। दध्यौ च किमसौ देवी ?, किं नागस्त्री ? रमा किमु । पृच्छाम्येनामथो केयं , ॥२२६॥
किमर्थ वाऽत्र तिष्ठति ॥ ३८॥ ध्यात्वेत्युवाच बाले ! त्वं, काऽसि ? कस्यापि वल्लभा ?। मां कलाग्रहणासक्तं, कुतः क्षोभ18 यसि क्षणे ? ॥ ३९ ॥ सा विकस्वरनेत्रास्या, प्रोचेऽहं श्रेष्ठिनः सुता। इहैव परिणीताऽस्मि, नाम्ना मदनमंजरी ।। ४० ॥ यतः
प्रभृति दृष्टोऽसि, विषमायुधविग्रहः। ततः प्रभृति जातो मे, विषमायुधविग्रहः ॥४१॥ तावदेव सुखं यावन कोऽपि क्रियते प्रियः ।। प्रिये हि विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥४२॥ वराकोऽयं जनः प्राच्यैः, प्रेर्यमाणः स्वकर्मभिः। स दुर्लभजनप्रेममहाम्भोधौ निमजति॥४३॥भवान्नरमणी रम्यरमणीजनवल्लभः । न स्यते यदि मया, मया तदुपरस्यते ॥४४॥ श्रुत्वेति ध्यातवानेष, दशावस्था हि कामिनाम् । चिन्ता च संगमेच्छा च, निश्वासाश्च अरस्ततः॥४५॥दाहो देहेऽरुचिश्चान्ने, मूर्छ।ऽथोन्माद एव च । नवम्यां
॥२२६॥ प्राणसनो हं, दशम्यां मुच्यतेऽशुभिः ॥४६॥ प्राप्स्यति प्राणसन्देह, तदियं विरहे ममा स विचिन्त्येति तामूच. सुधामधुरया गिरा | ॥४७॥ राज्ञः श्रीसुन्दरस्याहं, सुन्दरः स्वाख्ययापि हि । सुन्दर्यगडदत्ता ख्यः,प्रथमः प्रथितः सुतः॥४८॥कला ग्रहीतुमायातः,कलाचायस्य सन्निधौ। त्वां गृहीत्वा गमिष्यामि, प्रवासदिवसे पुनः ॥ ४१ ।। इत्युक्त्वा तां समाश्व स्य, तद्रूपगुणरञ्जितः । भुवनं भुवनो-18
HEECRETARA
PEACOCCALCUSESASSES

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278