Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 244
________________ प्रव्रज्या० श्रीप्रद्यु: नीयवृत्ती निर्वाहक स्तुती अंगवीरः ॥२२२॥ तातुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवज्जति ॥२२॥ ता वित्थिण्णं गयणं तावच्चिय जलहिणो य गंभीरा । गुरुणो कुलायला ताव जाव न धीरेहिं तोल्लंति ॥ २३ ॥ दुच्चिय हुँति गईओ साहसवंताण धीरपुरिसाणं । बलहत्थी रायसिरी अहव पवज्जा सया म्हेरा ॥२४॥ तावत्तुंगः- उच्चस्तरो लक्षयोजनप्रमाणत्वान्मेरुगिरिः,मकरध्वजो मकराकरः समुद्रस्तावद् दुस्तरो भवति, तावद्विषमा कार्यगतिर्यावन्न धीराः प्रपद्यन्ते, यथा धीराणां नात्युच्चशिखरः सुरशिखरी न च पयोराशिरपारो न कार्य किमपि विषमं तथा प्रवज्याऽपि धीराणां सुकरेति भावार्थः । 'विषमा कार्यगतिस्तावद्यावन्न धीराः प्रपद्यन्ते' इत्यत्र पुरुष एव प्रधान, यतो गर्भवासस्थितोऽपि पुरुषो राज्यश्रियो रक्षिता भवति, अंगवीरवत् , तस्य कथा तथाहि-पुरोऽभवद्वराणस्यां नाम्ना सम्बाधनो नृपः। राज्यो बह्वयोऽपि पुत्रीणां, सहस्राण्यस्य जज्ञिरे ॥१॥ अपुत्रेऽमुत्र वाऽमुत्र, प्राप्ते रुद्धा पुरी परैः। लोकः सर्वोऽपि शोकेनाकुलोऽतिव्याकुलोऽभवत् ॥२॥ बभूवान्तःपुरं शोकातुरं च सचिवाः पुनः। किंकर्तव्यजडा जातास्त्राता कोऽपि न कस्यचित् ॥ ३ ॥ सत्येवं नृपतेः पत्नीमन्तवत्नी विभावयन् । सचिवः शुचिधीरेनां, राज्ये तत्र न्यवेशयत् ॥ ४ ॥ तद्गर्भश्च तदाकर्ण्य, परानीकं समागतम् । सर्वपर्याप्तिपर्याप्तः, संज्ञी पंचेन्द्रियोऽपि च ॥ ५॥ स्वप्रदेशान् बहिष्कृत्वा, स्वयमन्तःस्थितोऽपि सः। वीर्यवैक्रियलब्धियां, गृहीता| चित्तपुद्गलः ॥ ६॥ हस्त्यश्वरथपादातसम्पातकलितां चमूम् । विकुर्वित्वा परानीकेनामा संग्राममातनोत् ।। ७ ॥ विस्मितास्ते परानीकराजानो नीरपूरवत् । व्युत्सृज्य वैक्रियानीकं, दूराद् दूरतरं ययुः।।८।। पुरीलोकैर्विचार्याथ, तत् सर्व देवताकृतम् । तस्याङ्गवीर इत्याख्याऽङ्गस्थवीरत्वतः कृता ।।९॥ स विक्रमसमाक्रान्तविक्रान्ताखिलशात्रवः । स्त्रीश्च कन्याश्च राज्यं च, पपौ गर्भगतोऽपि हि TECRECAECECARRASSIS) | ॥२२२॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278