Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 245
________________ निर्वाहक स्तुती प्रव्रज्या० श्रीप्रद्युनीयवृत्ती अंगवीरः ॥२२॥ RABHA | ॥१०॥न चैतदत्यन्तासम्भाव्यमिति शङ्कितव्यं, यदुक्तं पञ्चमांगे-जीवे णं भंते ! गब्भगए समाणे नेरइएसु उववज्जिज्जा?, गोयमा! अत्थेगइए उववज्जिज़्जा०, से केणगुणं?, गोयमा ! से णं सनी पंचिदिए सव्वाहिं पज्जत्तीहि पज्जत्तए वेउव्वियलद्धीए पराणीयं आगयं सोचा निसम्म पएसे निच्छुभइ, वेउब्वियसमुग्घारणं समोहणइ, चाउरंगिणीए सेणाए सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकखिए अत्थपिवासा सि ए रज्जपिवासाए भोगपिवासाए कामपिवासाए तच्चित्ते तम्मणे तल्लेसे तदझवसिए तदज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए एअंसि | णं अंतरंसि कालं करेइ नेरइएसु उववज्जइ" ति, भगवत्यंगे प्रथमशतके सप्तमोद्देशके ॥ कथमनेन गर्भस्थेनाप्येवं विदध इति तदेव धीरत्वं द्वितीयगाथया विशेषयति तावदेव गगनं विस्तीर्ण यावद् धीरेनोल्लंध्यते, तावत समुद्रस्यापारता यावद्धारैः नोल्लंध्यते, तावच्च गुरवः कुलाचलाः यावन धीरैस्तोल्यन्त इति ॥ किंच द्वे एव गती-द्वावैव मार्गों साहसवतां सत्त्ववतां धीरपुरूपाणां-बुद्धिमन्नराणां वलहत्थी-कमलहस्ता राज्यश्रीः अथवा प्रव्रज्या, लक्ष्मीहि कमलहस्ता भवति, प्रव्रज्या तु विकस्वरा कमला, मोक्षलक्ष्मी ईष्टे यस्याः सा तथा, अपरा हि लक्ष्मीः विकस्वराऽपि संकुचिता, आत्मनाशे वा लक्ष्मीनाशे वा अनवस्थितचं तस्याः , मोक्षलक्ष्मीः सदा स्मेरा प्रव्रज्याऽतो भवतीति ॥ अत्रार्थे | हेलापहस्तितचक्रिसम्पदः सनत्कुमारादयः पूर्वोक्ता एव दृष्टान्ता ज्ञेयाः। इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । निर्वाहकर्तृश्लाघाख्याष्टमा द्वाः समपूर्यत ॥ १ अथ मोहतरुच्छेदाख्यं नवमं द्वारमारभ्यते SEASESASRAESAEROCALCCAL ॥२२३॥

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278