Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रव्रज्या०
श्रीप्रद्युः
७व्रतनिर्वाहद्वारे श्रीवज्रदृष्टान्त:
श्री साधुभिश्चिरसङ्गतः । तत्पूर्व पुत्रमातैव, तदाहाने निदिश्यताम् ॥ ३६ ॥ सभ्यः परममित्युत्ते, सुनन्दा न्यस्य तत्पुरः। खेल
| नानि सभोज्यानि, नानारूपाण्युवाच सा ॥ ३७ ।। वत्सतत् पूर्वमात् (मादाय ), ममोत्सङ्गमुरीकुरु । त्वं मे माता पिता देवः,
शरीरं जीवितं गुरुः ॥३८॥ मातुर्दुष्प्रतिकारत्वं, विदन्नपि न भेदितः। यस्तस्याश्चटुभिः सत्यो, वज्रो नाम्ना हृदापि तत् ॥३९॥ नीयवृत्तीस बालोऽचिन्तयत् सङ्घ, महिमानं ददाम्यहम् । परिणामसुखं दुःखं, मातुर्भावि व्रतात्वदः ॥४०॥ ध्यायनित्येष तन्मातुः,
खाद्यखेलनकादिकम् । दृष्टयाऽपि नास्पृशद्भक्तद्वेषी भक्तमिवाखिलम् ॥ ४१ ॥ नुन्नो राज्ञा धनगिरिस्तथ्यामुदगिरगिरम् । ॥२१३॥ व्रतेच्छुस्तत्त्वविच्चेत्त्वं, तद्रजोहरणं भज ॥ ४२ ॥ कराद्धनगिरेः शीघ्रमेत्य धर्मध्वजं ललौ । चारित्रश्रीनिवासैकशुभ्रांभोजनिभं
शिशुः ॥ ४३ ।। तद्रजोहरणं रेजे, बालस्यास्य कराम्बुजे । तन्मानसनिवासित्वान्नव्यमानसवासिवत् ॥४४॥ सुनन्दाऽथ निरानन्दाऽध्यायन्मे बान्धवो धवः । सुतश्च वतिनोऽभूवन् , ममाप्येतद्धि युज्यते ॥ ४५ ॥ सुनन्दा हृदि कृत्वैवं, निजं सदनमासदत् । आजग्मुर्वज्रमादायोपाश्रयं व्रतिनोऽपि ते ॥ ४६॥ स्तन्यं स्तनंधयोऽप्येष, पपौ नैव व्रतेच्छया । तदाचार्यैः परिव्राज्य, बतिनीभ्यः समर्पितः ॥ ४७ ॥ अनुसनु सुनन्दाऽपि, सानन्दा व्रतमाददै । एकादशाङ्गी वज्रस्तु, जग्राहामुखश्रुताम्
॥ ४८ ।। व्रतिन्युपाश्रयादष्टवार्षिकः स महर्षिभिः। स्वोपाश्रय समानीतो, विनीतो नीतिवेदिभिः ॥ ४५ ॥ प्रत्यवन्त्यन्यदा | वज्रगुरवश्चेलुरन्तरा । मेघे वर्षति यक्षस्याश्रयेऽस्थुः सपरिच्छदाः॥ ५० ॥ वयस्याः प्राग्भवे देवा, जृम्मकाः सचमीक्षितुम् । जवजस्य वाणिजीभूयागत्य सूरीन् न्यमन्त्रयन् ॥ ५१ ॥ गुर्वादेशाद्रजन् बनो, भिक्षार्थ सद्वितीयकः । ववले बिभ्यदप्कायादल्प
कादपि विग्रुपः ।। ५२ ॥ पुनराकारितो वज्रो, देवैारितवारिभिः । गतस्तदुटजे पश्यन्नमरानिश्चिकाय तान् ॥ ५३ ॥ अनात्तभै
SASACSACRACAA
CARPEACOCCATECEBOX
॥२१॥
रीन न्यमन्त्रणवऽस्थुः सपरिच्छदाः समानीतो, विनीता एकादशाङ्गीं वज्रस्त,

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278