Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 237
________________ श्री प्रव्रज्या० श्रीप्रद्यु म्नीयवृत्ती ॥२१५|| 359%84543% न्यदा ॥ ७१ ॥ ते वज्रमूर्चुवत्स! त्वं, सद्गुरोर्भद्रगुप्ततः । दशपूर्वभृतोऽवन्त्यां, दशपूर्वमधीष्व तत् ॥७२॥ स गुर्वाज्ञां दधच्छी], | ७व्रतयतियुग्मयुतो ययौ । रजन्यामुज्जयिन्याश्च, नगर्या न्यवसद् बहिः ॥ ७३ ॥ भद्रगुप्तो गुरुः शिष्यान् , ब्रूते स्वमे नवोऽतिथिः । निर्वाहद्वारे | पतद्ग्रहं पयःपूर्ण, पीत्वा तृप्तः क्षणादभृत् ।। ७४ ॥ दशपूर्वीग्रही तावत्, कोऽप्यद्यातिथिरेष्यति । दिष्ट्या न मयि विच्छेदो, श्रीवज्र| दशपूर्ध्या भविष्यति ॥ ७५ ॥ मुदा सूरौ वदत्येवं, बज्रो नैषधिकी वदन् । विवेश वसतिं पश्चात् , प्रथमं तु गुरोमनः ॥ ७६ ॥ दृष्टान्तः प्रणमन् पादयोर्वज्रः, कराभ्यां गुरुणाऽऽददे । आश्लिष्य भाषितो ज्ञात्वाऽऽकृत्या वज्रो ह्ययं सुधीः ॥७७॥ कच्चित् सुखविहारस्ते?, गुरुः कुशलवांस्तव? । किमवन्त्या विहारस्य, कारणं वज्र ! पण्डित! ॥ ७८ ॥ वज्रः प्राहाखिलं भव्यमस्ति पूज्यप्रसादतः । अध्येतुं दशपूर्वी तु, पूज्यान गुर्वाज्ञयाऽऽगमम् ॥७९॥ प्रभो! प्रसीद तन्मय, दशपूर्वीप्रदानतः । तेनेत्युक्ते गुरुयत्नात्तस्मै तां प्रत्यपादयत् ॥ ८० ॥ भद्रगुप्ताज्ञया वोऽगच्छद्दशपुरं प्रति । तत्र सिंहगिरिः पुर्यामनुज्ञां चास्य निर्ममे ॥८॥ पूर्वानुज्ञोत्सवे सूरिपदे च जम्भकामरैः। प्राग्जन्ममित्रैवनस्य, महाँश्चक्रे महोत्सवः॥८२ ॥ ततः सिंहगिरिः स्वर्ग, गृहीतानशनोऽगमत् । श्रीवज्रमुनिराजस्तु, विजहार महीतले ॥ ८३ ॥ मुनिपञ्चशतीयुक्तो, यत्र यत्रागमद्विभुः। श्रीवज्रस्तत्र तत्राभू-10 जनस्तद्गुणरञ्जितः ॥ ८४ ।। इतश्च पाटलीपुत्रे, धनाख्यधनिनः सुता। कन्याऽस्ति रुक्मिणी नाम, रूपेणान्येव रुक्मिणी ॥ ८५ ॥ धनस्य यानशालायां, स्थिताः साध्व्यो गुणस्तवम् । बज्रस्याहार्निशं तेनुः, पुण्याहं यद् गुरुस्तुतिः ॥८६॥ तद्गुणश्रेणि- ॥२१५॥ माकर्ण्य, रुक्मिणी वज्ररागिणी। ऊचे निश्चयतः श्रीमान्, वज्र एव पतिर्मम ॥ ८७ ॥ साध्व्यस्तामवदन् मुग्धे ! , निष्फलोऽयं ग्रहस्तव । सा पाहाहं तदादेशवशा स्थास्यामि संयमे ॥ ८८ ॥ इति निश्चयतः कन्या, सा न चक्रे वरान्तरम् । श्रीवज्रोऽपि PDARBHANGADGEORG

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278