Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 241
________________ प्रव्रज्या० श्रीप्रद्यु निर्वाहे श्रीप्रसन्नचन्द्रर्षिः नीयवृत्ती FASTHAN ॥२१९॥ विपक्षं स्वपुरः स्थितम् । योद्धं प्रववृते क्रोधाद्, रुद्धबोधो विरोधिभिः ॥ २८ ॥ साक्षाद्विपक्षकक्षाशुशुक्षणिस्तत्र स क्षणे । वन्दितो भवता भूपयोग्योऽभूत् सप्तमावनेः ॥ २९ ॥ अधुना तु धुनानेन, योधिनः स्वविरोधिनः । निरस्त्रेण शिरस्त्राणग्रहणायाहितः करः | ॥ ३० ॥ कृतलोचशिरःस्पर्शप्रबुद्धः स्वं तस्थितम् । स जातिस्मरणेनेव, सस्मार च निनिन्द च ॥ ३१ ॥व मे राज्यं परित्यज्य, स्वामिपावें व्रतादरः । क्व चापध्यानसन्धानात्, कर्मबन्धोऽतिबादरः ॥३२॥ हृदावालस्थितो धर्मध्यानशाखी ममानया । मनोव्यापारसन्तत्या, वात्ययेव प्रपात्यते ॥३३॥ इत्थमेष प्रतिक्रान्तः, क्षमाकान्तः प्रशान्तधीः। सर्वार्थासद्धियोग्योऽभूद्, द्विधाऽसौ ५ व्याकृतस्ततः॥ ३४ ॥ प्रभुवाक्यस्य संवादे, सति दध्वान दुन्दुभिः । तदा मुदाऽऽहतो देवैरपृच्छन्नृपतिःप्रभुम् ॥ ३५॥ किमतनाथ ! नाथश्च, प्राह श्रीणक ! केवलम् । जज्ञे प्रसन्नचन्द्रदेवाः कुर्वन्ति तन्महम् ।। ३६ ॥ ततश्च श्रेणिको दध्यौ, मन एव निबन्धनम् । प्रसन्नमप्रसन्नं च, शिवस्य च भवस्य च ॥ ३७॥ इति प्रसन्नचन्द्रस्य, श्रुत्वा दृष्टान्तमद्भुतम् । मनसाऽपि न कर्त्तव्यः, कषायः कषदो यतः ॥३८॥ अप्रमादवतैव सर्वथा भाव्यमिति गाथार्थः । अथैनमेवार्थं तृतीयगाथया विशिनष्टि अन्नह सो परमत्थो अन्नह लोयाण चिट्ठियं इहि । अन्नेच्चिय दंत गयवराण चावंति अन्नेहिं ॥१७॥ (१९) अन्यथा स परमार्थः प्रव्रज्याविधानरूपः, अन्यथा चाधुना लोकानां चेष्टितं-विलसितं इदानी, किं च-आस्तामिदानी ऐदंयुगीनानामस्मादृशलोकानां, यत् तदापि श्रीवीरजगद्गुरुशिष्यत्वेऽपि एकेन चरणेन स्थितोऽप्यूर्ववाहुरातापयनपि अन्तमुहर्लभावि| केवलज्ञानोऽपि मनोव्यापारपारवश्याद् दुर्गतियोग्यः प्रसन्नचन्द्रोजनि, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-'अन्नच्चिये.' सति दध्वान दुन्दुभिः । माकान्तः प्रशान्तधीः। सर्वार्थासामध्यानशाखी ममानया। व भवस्य च ॥ ३७ कुर्वन्ति तन्महम् ॥ वरच्छन्नृपतिः प्रभु RANSPARSax ॥२१९॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278