Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 240
________________ श्री ७व्रत प्रव्रज्या श्रीप्रद्युः नीयवृत्ती निर्वाहे श्रीप्रसन्नचन्द्रर्षिः ॥२१८॥ AAAAAASA का पदैकेन, यियासुरिव निवृतिम् । ऊर्ध्वस्थेन भुजेनास्या, दत्ते वा दक्षिणं करम् ॥१०॥ मन्ये तीव्रकरे बद्धस्पर्द्धस्तीव्रतरं तपः । द तप्यतेऽसौ परित्यज्य, राज्यं राजर्षिरुत्तमः ॥ ११॥ धन्योऽयं विरतः सर्वसावद्यादुद्यतो व्रते । विरतिं काकमांसेऽपि, कर्तुं नाहं| | पुनः सहः ॥ १२ ॥ ध्यायन्निति धराधीशः, स्रवदश्रुविलोचनः । पुनः प्रणम्य तं प्राप, श्रीमद्वीरक्रमौ नृपः ॥ १२ ॥ त्रिस्तान | प्रदक्षिणीकृत्य, प्रणिपत्योपविश्य च । पप्रच्छ स्वामिनं मौलिन्यस्तहस्ताग्रकुड्मलः ॥ १४ ॥ प्रभो ! प्रसन्नचन्द्रर्षिरभ्यवन्दि यदा मया । तदा विपद्य सद्यः कां, गतिमासादयेदयम् ? ।। १५॥ सप्तमी नरकक्षोणीमित्युक्त स्वामिना नृपः। अनाकर्णितकं कृत्वा, क्षणेऽपृच्छत् पुनः प्रभुम् ॥ १६ ॥ अधुना कां गतिं गन्ता , स महर्षिजिनेन्दुना । सर्वार्थसिद्धिमित्युक्ते, पुनर्व्यज्ञपयन्नृपः ॥ १७ ॥ द्विधा व्याकरणं हेतोः, कुतो गतिविधौ मुनेः १ । स्वामी जगाद तच्चित्तवृत्ते दो गतेरयम् ॥ १८ ॥ कथं | न्विति नृपेणोक्ते, युक्तिं स्वामी समादिशत् । तदा त्वदागमे ग्रस्थौ, पत्ती सुमुखदुर्मुखौ ॥ १९॥ मिथ्याशी निरीक्ष्यैनं, ध्यानस्थं पाहतुर्मिथः। सुमुखस्तत्र चावोचद्धन्योऽयं पुण्यवानयम् ॥ २०॥ तपस्यतस्तपस्तीवमस्य मन्ये महात्मनः । नैव Bा स्वर्गोऽपवर्गो वा, दूरे दूरीकृतक्रुधः ।। २१ ॥ दुर्मुखः प्राह पापीयानयमग्राह्यनामकः । अद्रष्टव्यमुखोऽश्रव्यचरित्रश्च विपश्चिताम् | ॥ २२ ॥ अयं प्रसन्नचन्द्रोऽहितुल्यः स्वासु प्रजास्वलम् । न्यस्य बालं सुतं राज्येऽदः पाषण्डममण्डयत् ।। २३ ।। शम्पासम्पातभीमेन, स चम्पास्वामिनाऽधुना। दधिवाहनराजेन, राज्यादुत्थापयिष्यते ॥ २४ ॥ अन्तःपुरपुरन्ध्यश्चामुष्य शुष्यद्वला बलात् । विटैविडम्बयिष्यन्ते, धनं धान्यं ग्रहीष्यते ॥ २५ ॥ सचिवैरपि चैतस्य, वैपक्षं पक्षमाश्रितः । उपेक्ष्यते क्षतेक्षारसदृक्षः क्षीरकण्ठकः ॥ २६ ॥ तदाकर्ण्य यतेः कर्णतप्तत्रपुसमं वचः । समाधिराधिना तस्य, निश्चलोऽपि चलोऽभवत् ॥ २७ ॥ संकल्पवशतः पश्यन्, RECECASACRECORDCARCISF950 ५२१८॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278