Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 238
________________ निर्वाहद्वारे श्रीवज्रदृष्टान्तः समागच्छत्, पाटलीपुत्रपत्तनम् ॥८९॥ विज्ञाय वज्रमायांत, समाखोऽमान्महीपतिः। सर्वान्नृपस्ततः (समान्) प्रेक्ष्य, पप्रच्छतेषु प्रव्रज्या० ट्री को गुरुः ॥९० ॥ मुनयः प्राहुरस्मासु, नक्षत्रेष्विव कान्तिमान । राजेव राजते राजन् ! , योऽसौ वज्रो गुरुः स नः ॥ ९१ ।।। श्रीप्रद्युः म्नीयवृत्ती ||श्रीवजं प्रत्यभिज्ञाय, ववन्देऽमन्दसम्मदः। अलीकमनलीकत्वं, नेतृ नत्या गुरोपः॥९२॥ पुरोपान्तवनच्छायं, श्रये वजमुनीश्वरः । स्थित्वा चकार संसारक्लेशनाशाय देशनाम्।।९३शावजस्य गोपतेरुद्यद्देशनाद्युतिदीपिताः। जिग्यिरे विमलालोका, लोकाः कोका इवो न्मदाः ॥ ९४ ॥ श्रीवज्रदेशनाप्रान्ते, ययुः स्थाने नृपादयः। नृपो निजप्रियां प्राह, श्रीवज्रोऽद्य नतो मया ॥ ९५ ॥ तद् यूय॥२१६॥ मपि बन्दध्वं, गत्वा वज्रमुनीश्वरम् । नतास्तास्तं प्रभु राजादेशद्विगुणसम्मदाः ॥९६ ॥ रुक्मिणी पितरं प्राह, तात! मचिन्तितः प्रियः। समेतो देहि तस्मै मां, यावद्याति न सोऽन्यतः ॥ ९७ ॥ तदाकर्ण्य धनः पुत्री, पुरस्कृत्य धनैः सह । निन्ये कन्यां स वज्राय, प्रदातुं सरलाशयः॥९८॥ श्रीवजःप्राग्दिने चक्रे, विरूप इव देशनाम् । गुणानुरूप नो रूपं, गुरोरिति जनोऽवदत् * ॥ ९९ ॥ द्वितीयेऽति प्रभु रिलब्धिः स्वरूपमास्थितः । स्मेरस्वर्णाम्बुजासीनो, विदधे देशनां पुनः ॥१०॥ कल्ये विभु विरूपोऽभूत, पुरक्षोभभयाद् ध्रुवम् । इदं तु सहज रूपमिति प्रीतो जनोऽवदत् ॥१०१॥ कन्यादानोन्मुखो बजे, धनोऽश्रीषीन दिा देशनाम् । देशनान्ते च मुग्धोऽयं, वज्रमेवं व्यजिज्ञपत् ॥ १०२ ॥ त्वदेकशरणामता, स्वामिन्नुह मे सुताम् । धनकोटीं प्रदास्येऽस्याः, पाणिमोचनपर्वाणि ॥१०३।। वज्रः प्राह महाभाग!, श्रीणां स्त्रीणां च दरगाः। हिन्ते मुनयः सिद्धि, त्रिय वा 8| संयमश्रियम् ॥ १०४ ॥ त्वत्पुत्री सानुरागा चेन् , मयि तन्मम वल्लभाम् । संयमश्रियमेवैकामाराधयतु सादरा ॥१०५।। सपत्न्या राधनाऽऽदिष्टा, रुक्मिणी गणिनीगिरा। प्रबुध्य वाक्यभङ्गी तामङ्गीचक्रे गुरूदिताम् ॥१०६॥ वज्रोऽयं नवतत्वास्रो, नवो POSTERESCReatsASHEST ACCOCALCCASCALACE ॥२१६॥

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278