Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री
प्रव्रज्या०
श्रीप्रद्युनीयवृत्तौ
॥२१२॥
लभसे शुभे ! ॥ १७ ॥ सुनन्दा साक्षिणः कृत्वा, निर्विण्णा तनयं ददौ । न्यस्तश्च पात्रबन्धेऽसौ विरतश्चानुरोदनात् ॥ १८ ॥ पितरं विरतं प्राप्य, विरतो रोदनादसौ । मुनिहस्तगतो युक्तं, बालो मौनमवाप सः ॥ १९ ॥ सुनन्दा मन्दिरादे तावुपेतौ मुदितो मुनी । गुरुर्धनगिरिं वीक्ष्य, भारितं चाभ्यधावत ॥ २० ॥ बालस्य बलिनो भाराद्भज्यमानभुजान्मुनेः । पात्रबन्धं करे चक्रे, बालं वज्र|मिति ब्रुवन् ||२२|| गुरुर्वलक्षदृग् वीक्ष्य, तं सुलक्षणलक्षितम् । उवाच शासनस्यायं, बालो भावी प्रभावकः ॥ २२ ॥ अहं सिंहगिरिः सिंहपोतेनानेन जाग्रता । सत्याभिधो भविष्यामि, वादिद्विरदमर्द्दिना || २३ || नररत्नमिदं यत्नरक्ष्यमेवमुदीर्य सः । आर्याणामर्पयामास, वालं पालयितुं गुरुः || २४ || आर्याः शय्यातरीणां तमापयंस्ताच मातृवत् । स्वापत्यनिर्विशेषं तं मुदा बालमपालयन् |||२५|| आक्रीडयन्नधुश्चाङ्केऽस्वपयन्नप्यमण्डयन् । अपीप्यन् प्रस्तुकान् नित्यं, स्तन्यस्तन्यं स्तनन्धयम् ||२६|| बालकः स च नीहाराहारादिषु सचेतनः । न किंचिद् दुःखकृत्तासां चक्रे वक्रेतराशयः ।। २७ ।। तं बालं नालपद्या च, व्याकुला यत्र वासरे । तं मेने सा वृथा साध्वी, यथाऽऽवश्यकवर्जितम् ॥ २८ ॥ प्रत्युपेक्षानिरीक्षादि, प्राशुकान्नाशनेऽपि च । अर्माणि शिक्षयनेष, साध्वीवर्गममोदयत् ||२९|| शय्यातरी सुनन्दायै, याचन्त्यै नार्पयत् सुतम् । साऽप्यन्यनारीसामान्यं, जिघृक्षुस्तमपालयत् ॥३०॥ अथैयुधर्नगिर्याद्यास्तत्र वज्रे त्रिवार्षिके । सुनन्दाऽजनि सानन्दा, सुताऽऽदानकृताशया ॥ ३१ ॥ सूनुं सुनन्दा साधुभ्यो, ययाचे न ददुश्च ते । लोकोऽवादीदमुं वादं नृपो निर्वाहयिष्यति ॥ ३२ ॥ सुनन्दा स्वजनैयुक्तोपाविक्षद्वामपक्षतः । नृपस्य दक्षिणे पक्षे, सङ्घभट्टारकः पुनः ॥ ३३ ॥ भाषोत्तरं द्वयोर्ज्ञात्वा बभाषे नृपतिस्ततः । येनाहूतः समायाति, तस्य स्तादेष बालकः ॥ ३४ ॥ अयं पक्षद्वयेनापि, निर्णयो मन्यते स्म च । ऊचे च प्रथमं पुत्रमाकारयतु कः पुनः ।। ३५ ।। खीपक्षाः प्रोचिरे बालः,
६ निर्वाहक
प्रशंसा
श्री वज्रस्वामी
॥२१२॥

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278