Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 232
________________ प्रवज्या श्रीप्रद्युनीयवृत्ती श्री ॥२१०॥ SHABAR लोचं पंचमुष्टिकम् ।। ८९ ॥ देवताऽथापयन्मुद्रां, ततः शक्रेण वन्दितः । राज्ञां दशसहस्रया च, तदनु व्रतमाददे ॥९० ॥ भव्य 8/६ निर्वाहक लोकप्रबोध्येष, पूर्वलक्षं विहृत्य च । जगामाष्टापदं यातो, मोक्षं भरतकेवली ।। ९१॥ एतदेव व्यतिरेकेणोपदिशति-यतः श्रीभरत-दू प्रशंसा चक्रिणाऽष्टापदे यथावर्णप्रमाणरात्नचतुर्विशतिीजनप्रतिमास्थापनविहितदुरितावसादः सिंहनिषद्याप्रासादः कारितः, तत्र च वज्रस्वामी यथोक्तबिंबानि स्थापितानि, प्राग्भवे च सा वैयावृत्यपूजा कृता, दुर्द्धरं च व्रतं धृतं, यस्य त्वेतेषां चतुर्णा मध्ये न किमपि स्यात् तस्य मनुष्यजन्मव्यर्थत्वे गाथामाहभवणं जिणस्स न कयं न य बिंब नेव पूइया साह। दुद्धरवयं न धरियं जम्मो परिहारिओ तेहिं ॥१४॥ (१६) भवनं जिनस्य न कृतं, न बिम्ब, न च पूजिताः साधवो, दुर्द्धरं व्रतं न धृतं, मनुष्यजन्म तेन लब्धं हारितमेवेति ॥ इत्य-13|| स्यां विवृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । धर्मफलदर्शनाख्यं, षष्ठं द्वारमपूर्यत॥१॥ अथान्वयव्यतिरेकाभ्यां शीलनिर्वाहके भ्यः पंचभिर्गाथाभिः श्लाघते मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । किं करिणो पल्लाणं उव्वोढं रासहो तरह ॥१५॥ (१७) मन्यन्ते साधुसामाचारीमिति मुनयः तैयूँढः शीलभरोऽष्टादशसहस्रशीलांगभारः पूर्वप्रणीतः यत एव विषयप्रसक्ताः-शब्दादिषु प्रकर्षेण संसर्गवन्तो न वोढुं तरन्ति-शक्नुवन्ति 'शकेश्चयतरतीरपाराः' इति प्राकृतत्वात , व्यतिरेकदृष्टान्तमाह-किं करिणः पर्याणंभाररूपं उद्वोढुं रासभः शक्नोति?, अपि तु न, मुक्तिपुरपरिघरूपरागादिभुजागलाभंगमहागजप्रायमहामुनिव्यूढं शीलपर्याणं रासभप्रा- | ॥२१॥ ययत्याभ्यासैः कथं वोढुं शक्यत इति भावः, चिद्रूपस्य वयःस्थस्य, शीलमत्यद्भुतं यदि। चित्रं न तर्यचिद्रूपविरूपजरिणां तु किम्? AAAAAA

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278