Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
६ धर्मफलद्वारं भरतचक्री
श्रीप्रद्यु
AE%AC
| कार्य विनश्यति । काष्ठखण्डे कुठारेण, घट्टिते छिद्यते द्रुमः॥५३॥ मदीयपरिवारान्तर्यदभ्यन्तरमानुषम् । साधूपकारकं साधुप्रव्रज्या०
यावृत्त्याख्यमस्ति यत ॥५४॥ मिलित्वा तेन विषयाभिलाषस्य पुरस्कृताः। विषया मोहराटपुत्ररागराजस्य मंत्रिण: ।। ५५ ।। नीयवृत्तौट
ततस्तैविषयैरेष, वैयावृत्याद्विजृम्भते । अपरापरनारीणामानीतः करगोचरम् ॥ ५६ ॥ एतैर्विमोहितौ दानशीलाख्यौ तु | ममाग्रजी । न मां ममानुजं भावमुपलक्षयते ह्ययम् ॥५७।। तद्वत्से! ग्राममध्ये न, प्रवेशोऽपि हि लभ्यते । यत्र देशव्रतानां तु, द्वयं
प्रक्षिप्यते कथम् ? ॥ ५८॥ सुन्दरं त्वेकमेवास्ति, चरितेऽस्याधुनातने । यदेष स्वकृति कृत्वा, श्रावकानित्यपाठयत् ॥ ५९॥ ॥२०८॥
है जितो भवान् वर्द्धते भीस्तस्मान्मा हन मा हन । विरागताया मे सख्याः, प्रवेशोऽस्तीति यत् खलु ॥ ६०॥ कदाचिदेतवा
रेण, मामेष सपरिच्छदाम् । सकुटुम्बां च सन्मान्य, विधास्यति तवेप्सितम् ॥ ६१ ॥ केवलश्रीस्ततः प्राह, सहिष्णुनाहिमस्मि यत् । इयत्कालविलम्बस्य, बाढमुत्कण्ठिता प्रिये ॥ ६२ ।। अनन्ता मात्प्रिया भृता, भवन्तो भाविनोऽपि च । यथाऽयं न तथा 8 | कश्चिच्चिरेष्टो मम चेतसि ॥ ६३ ॥ ममाग्रतो गृहीत्वा च, कामितः कामिनीजनैः । अपरैस्तद् गृहीत्वाऽहं, कामये तं तदग्रतः का॥ ६४ ॥ तदम्ब ! निर्विलम्बस्य, कार्यस्यास्य कृते सखीम् । निजां विरागतां छन्नदूतीत्वे त्वं नियोजय ॥ ६५ ॥ मिलितायां हि | मय्येष, पराः स्त्रीस्त्यक्ष्यति क्षणात् । मयाऽऽश्लिष्टो विना सिद्धि, नान्यया रमते नरः॥ ६६ ॥ ततस्तपःश्रियाऽऽदिष्टा, तत्र
कार्य विरागता। उवाच युज्यते प्रष्टुमत्रार्थे भवितव्यताम् ॥६७॥ साऽगाद्विरागताऽऽहता, भाषिता च तपःश्रिया । सर्वकार्यक्षमा 15 नान्या, काऽप्यस्ति त्वादृशी सखी ।। ६८ ॥ केवल श्रीहोः कालात, कुरुते भरते रतिम् । मां विनाऽप्यनयोयोगं, तत्त्वं घट्टय ६ दुर्घटम् ॥ ६९ ।। प्रत्यूचे सा तपःश्रि! त्वं, निःस्पृहाणां शिरोमणिः । त्वयाऽदिष्टं करोम्येषा, तदद्यैव क्षणादपि ॥ ७० ॥ अहं
%ECRECARIA
UCAREECRECRECENCESCR
॥२०॥
२०८॥
वनयोयोगे, तत्त्वं घटना
करोम्येषा, तद

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278