Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री प्रव्रज्या०
श्री प्रद्यु
श्रीयवृत्ती
॥१९७॥
परीषहो भवति विज्ञेयः ॥ १ ॥ आक्रोशारतिनारीनैषेधिक्योऽप्यचेलता याच्ञाः । सत्कारपुरस्कारश्च रित्रमोहे त्विमे सप्त ॥ २ ॥ वैद्ये पंच क्षुधाद्याः स्युः, शय्या चर्या मलो वधः । तृणस्पर्शश्च रागचैकादशैतेऽत्र कर्मणि ॥ ३ ॥
अथ गाथाचतुर्थपादार्थः 'तहेव उवसग्ग दिव्वाई'ति तथैवेति पूर्वापेक्षया, न केवलं परीपहाः सह्याः, उपसर्ग अपि दिव्यादयः सह्याः, ते च चतुर्द्धा दैवतमानुषतैरथाध्यात्मिकभेदात्, तत्र दैवतमानुषोपसर्गेषु भगवान् वीर एवोदाहरणं, आध्यात्मिके च सनत्कुमारचक्रिमुनिः, तैरथोपसर्गे तु चिलातीपुत्रदृष्टान्तः तथाहि क्षिति प्रतिष्ठेऽर्हनिंदां, यज्ञे देवद्विजोऽतनोत् । जितः शिष्यो भवेज्जेतुः, प्रतिज्ञां त्विति कुर्वता ॥१॥ क्षुल्लकेन स केनापि, वादे जित्वा ब्रतीकृतः । उक्तः शासनदेव्या च, ज्ञानश्रद्धानवानभूत् || २ || युग्मम् ।। वस्त्रांगयोर्मलं निंदन, स व्रतं समलं व्यधात् । तत्प्रिया त्वत्र नामुंचद्, रागं दृगिव सव्यथा ॥ ३ ॥ कार्मणं पारणेऽदात्सा, तद्वशा तद्वशार्थिनी । हन्ति रक्ता विरक्ता वांगना शृङ्गिकवल्लिवत् ॥ ४॥ स तेन श्रीयमाणांगो, विपद्य त्रिदशोभवत् । तदुःखात्तद्व्रताऽनालोचना सापि गता दिवम् ॥ ५ ॥ जीवोऽथ यज्ञदत्तस्य च्युत्वा राजगृहे पुरे । सुतश्चिलात्याः सार्थेश - धनदास्यास्ततोऽजनि ॥ ६ ॥ यज्ञदेवप्रियाजीवध्युत्वा पंचांगजानुजा । भद्राया धनगेहिन्याः, सुंसुमेति सुताऽभवत् ॥ ७ ॥ सुतायास्तं च दासेरं, वोढारं स व्यधाद्धनः । अन्यायिनं परिज्ञाय, गेहात्तं निरवासत् ॥ ८ ॥ गतः सिंहगुहां पल्लीं, तत्पल्लीश च संश्रितः । पल्लीशे नामशेषे स, पल्लीशस्तस्करैः कृतः ॥ ९ ॥ माद्यजगतिः सिंहमध्या पंचेषुचौरभृत् । चित्ततो नोत्तरत्यस्याटवी सासुसुमापि च ॥ १० ॥ स स्वानाह धनो नाम, धनी राजगृहे पुरे । सुजातरूपा तस्यास्ति, श्रीश्च पुत्री च सुंसुमा ॥ ११ ॥ श्रीरस्तु भवतां सर्वा, तदीयां सुंसुमा तु मे । व्यवस्थाप्येति ते पेतुरर्द्धरात्रे धनालये ॥ १२ ॥ समं च पंचभिः पुत्रैर्धने संकुच्य
४ प्रव्रज्या
स्वरूपे ।
चिलाती पुत्रज्ञातं
॥१९७॥

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278