Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 223
________________ श्री प्रव्रज्या० श्री प्रद्यु नीयवृत्ती ॥२०१ ॥ इत्याख्यां, दाहत्रस्य प्रदत्तवान् ॥ ७ ॥ अग्निस्तु पर्वतश्चैव, बहली सागरोऽपि च । चतुर्णां दासरूपाणामिति नामानि जज्ञिरे ॥ ८॥ तं चाष्टवार्षिकं मन्त्री, कलाचार्यमुपानयत् । सवेलं ग्राहयामास क्रमाद् द्वासप्तर्ति कलाः ॥ ९ ॥ कलाग्रहणकाले तं, करक्रममिवाग्रहत् । कर्षन्ति दासरूपाणि, पातयन्ति मुहुर्मुहुः ॥ १० ॥ एकतानमनास्तानि तृणवगणयन्नयम् । सुविचार्य कलाचार्यादाददे सकलाः कलाः ॥ ११ ॥ ये च द्वाविंशति सति ( दसी) सुताः सर्वे सहैव तु । उपाध्यायं च तं चातिखलीकुर्वन्ति ते खलाः ॥ १२ ॥ ग्राह्यमाणाः कलाजालं, कलाचार्यं शांति ते । यष्टिभिर्मुष्टिभिर्वापि, प्रत्युत ताडयंति च ॥ १३॥ यदि तांव कलाचार्यः, कदाचिदपि ताडयेत् । ततो निजनिजांबानां कथयन्ति सगदम् ॥ १४ ॥ तन्मातरः कलाचार्य, वदन्त्याहंसि किं सुतान् ? | यतो न सुलभाः पुत्रास्तेन से नैव शिक्षिताः ।। १५ ।। इतश्च मथुरापुर्यो, जितशत्रुर्नरेश्वरः । तस्यास्ति निर्वृतिर्नाम दुहिता महिता सताम् ॥ १६ ॥ तां च प्राप्तवरां प्रेक्ष्य, जगाद जगतां पतिः । यस्तुभ्यं रोचते भर्ता, वत्से ! वृणु तमिच्छया ॥ १६ ॥ सोचे विध्यति राधां यः, स मे भर्त्ता भवत्विति । राज्यं तस्मै च दातव्यं, तातेनातः परं हि किम् १ ॥ १७ ॥ बहुपुत्रं निशम्येन्द्रदत्तमिन्द्रपुरे पुरे । सा प्राप्य पितुरादेशं, सामग्रीसहिताऽगमत् ॥ १८ ॥ आत्मानमन्यभूपेभ्यः प्रवरं मानयन्नयम् । बहुपुत्रतया राज्ञो दूतैराकारयत् परान् ॥ १९ ॥ महाविभूत्या भूपेषु समायातेषु तेषु तु । पुरमिन्द्रपुराधीश, उत्पताकमकारयत् ॥ २० ॥ बहिः पुरस्य वैपुल्यं, विपुलाया विलोकयन् । मण्डपं कारयांचक्रेऽतुच्छच्छायसंमुच्छ्रितम् ॥ २१ ॥ उपर्युपरि चक्रं च चक्राण्यष्टाक्ष एकके । न्यस्य पाञ्चालिका तेषामुपरि न्यासि चोर्ध्वगा ॥ २२ ॥ इन्द्रदत्तनृपस्तत्र, द्वात्रिंशत्या सुतैः सह । अगात् समग्रालङ्कारकलिता सुकुमार्यपि ।। २३ ।। सप्रपञ्चेषु मञ्चेषु प्रतिमाप्रतिमा नृपाः । तंत्र ५ प्रव्रज्या दुष्करत्वद्वारं सुरेन्द्रदचः ॥२०१॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278