Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 221
________________ A प्रव्रज्या 154 प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती स्वरूपे चिलाती पुत्रज्ञातं ॥१९९॥ CONCER-CACASE लद्धावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव य सयं वोढव्वा आणुपुवीए॥७॥ (९) लब्धं चापलब्धं च लब्धापलब्धे ताभ्यां वृत्तिः-प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, यदुक्तं-"लभ्यते लभ्यते साधु, साधु चैव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु देहधारणा ॥१॥" तथा शीलांगानां सहस्राणि अष्टादश वोढ व्यान्येव आनुपूर्व्या, क्रमेणेत्यर्थः, स चाय क्रमः-क्षान्त्यादिधर्मदशकं दशभिः पृथ्व्याद्यजीवपर्यन्तैः। गुणितं जायेत शतं पश्चगुणं पञ्चभिः करणैः ॥१॥ अथ च सहस्रद्वितयं, संज्ञाभिश्चतसृभिस्ततः षट् ते । योगत्रिकण ते षट् [सहस्राः] वधघातानुमतिभिरष्टदश ॥२॥ एतत्संवादि गाथाचतुष्कम्-न हणेइ सयं साहू मणसा आहारसन्नपरिहीणो । सोइंदियसंवरणो पुढविजिए खंतिसंपन्नो ॥१॥ खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥२॥ इत्येतत्संवरेण अष्टादश | शीलांगसहस्राणि साधुना दुवहानीति गाथार्थः।-इत्थं पञ्चमहाव्रतान्यरजनीभोज्यं ममत्वोज्झनं, निर्दोषाशनमातृकाष्टकतपोद्रव्यादिकाभिग्रहाः। मासादिप्रतिमाः कचोद्धृतिमहीस्वापोपसर्गक्षमाः, शीलांगोद्वहनं परीषहपरिष्वंगश्च तुर्ये गतम् ।। १॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्यायाः स्वरूपेऽदस्तुर्य द्वारमपूरयत्॥ १॥ अथ पञ्चमं द्वारं प्रव्रज्यादुष्करत्वं पञ्चभिर्गाथाभिनवभिरुपमानैः प्ररूपयति, तद्यथातरियव्वो य समुदो बाहाहिं इमो महल्लकल्लोलो । नीसायवालुयाए चावेयव्वो सया कवलो ।। (१०)॥ चंकमियव्वं निसियग्गखग्गधाराहिं अप्पमत्तेणं । पायव्वा य सहेलं हुयवहजालावली सययं ॥९॥ (११) गंगा पडिमोएणं तोलियम्वो तुलाइ सुरसेलो । जहयव्वं तह एगागिणावि भीमारिदुट्टबलं ॥ १० ॥ (१२) RCRACCRECENESCRCCRECE ॥१९९॥

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278