Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
PRENERA
६ धर्म
फलद्वारं भरतचक्री
T
श्री विश्वं व्यधादधः ॥७८॥ यथा सुदुर्भिदं चक्राष्टकं तद्वत् सुदुर्लभम् । नृजन्म भिद्यतोऽप्याद्यमपरं तु न लभ्यते ॥७९॥इति गाथार्थः। प्रव्रज्या०
त्रिभुवनजयपताका अगृहीतपूर्वा गृहीतव्यव, त्रिजगज्जयिनं काम जितवतः साधोः सत्यैव सा इति, एबमादिभिरुपमानैः, श्रीप्रद्युम्नीयवृत्तौ
15 साधुना दुष्करा भवति प्रव्रज्या, तथापि निर्वाहणीयेति गाथार्थः॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्या
॥
| विषमत्वेन, पञ्चमद्वारमत्यगात् ॥ १॥ अथ षष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्वयेनाह॥२०५॥
जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं पन्नत्तो। नरसुरसुहाई अणुसंगियाइं अह किसि पलालं व॥१३॥(१५)
जिनधर्मो-रागद्वेषरहितदेवताभिहिता सामाचारी मोक्षफलो जिनैः प्रज्ञप्तः, तस्य जिना मोक्षमेव फलमवदन् वदंति वदि६ष्यन्ति च, नरसुखसुरसुखानि-राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखान्यानुषंगिकाणि जिनरेवोक्तानि, दृष्टान्तमाह-विभाक्ति
लोपात् कृष्याः पलालमिव, कृषिहि कणनिमित्तं क्रियते, पलालं त्वानुषङ्गिक स्यादिति गाथार्थः॥ अत्रार्थे बाहुभवे विहितच81 तुर्दशपूर्वलक्षाबाह्याभ्यन्तरतपश्चरणः श्रीभरतचक्री दृष्टान्तः, तथाहि-अष्टापदाद्रौ निर्वाणे, युगादिजगदीशितुः । पृथिव्यामुल्लदि सच्छलोकभरतो भरतोऽपतत् ॥१॥ सर्वसहापतौ तस्मिन् , द्राक् तस्मात् पतिते तदा। भेजे सर्वसहा कम्पं, निःसहा युक्तमेव
तत् ॥ २॥ महींद्रचेतनस्यातः, शोकग्रन्थि विभेदितुम् । कण्ठे लगित्वा शक्रेण, पूच्चके वीक्षवर्जितम् ॥३॥ ततः सचेतनश्चक्री, | श्रुत्वा शक्रस्य पूत्कृतम् । गुरोर्वाक्यमिव च्छात्रोऽनुगम्य प्रालपत्ततः॥ ४ ॥ अहमेव कथं नाथ!, मुक्तो मुक्तिं यियासता । अशदारण्ये भवारण्ये, कारुण्याम्बुधिना त्वया ॥५॥ लोकः सर्वोऽपि शून्योऽयं, मोहनिद्रास्तचेतनः। तमसा ग्रस्यते बाढं, स्वामिनं
RRRRRRRR
URENESCREGNE
॥२०५॥

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278