Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती
॥१९॥
AAAAEACOCA
र रूपोऽस्थात् ता:पुनर्गुरुम् । प्रापुर्मयोपयोगेन, गुरुः प्राहास्ति नो हरिः॥११९॥ गता ववन्दिरे स्थूलभद्रं यक्षा जगाद च । भग
ज्ञाने
स्थूलभद्रः वन्! सार्धमस्माभिः, श्रीयकोऽध्याश्रितो व्रतम् ॥ १२० ॥ स तु तीव्रक्षुधः पर्युषणापर्वणि मद्राि । यामादिप्रत्याख्यानेनोपवास कृतवानलम् ॥ १२१ ॥ रात्री दिवं गते तत्र, साधुहिंसोत्वखेदयुक् । संघेनावाचि नाघं ते, जिनाख्याते धृतिर्मम ॥ १२२ ॥ | कायोत्सर्गे स्थिते संघ, सीमन्धरजिनान्तिके । निन्ये शासनदेव्याऽहं, निर्दोषा भाषिताऽहता ॥ १२३ ॥ चूलिकायुगलं स्वामिदत्तं संघस्य चार्पयम् । इत्युदित्वा ययुः साध्व्यः, स्वाश्रये सपरिच्छदाः ॥ १२४ ॥ वाचनार्थमथायातं, स्थूलभद्रं गुरुजंगी। न यो ग्योऽसीति स स्वागो, व्रतादानाद् व्यचिन्तयत् ॥१२५॥ अस्मृतौ तं गुरुः प्राहः, संघाज्ञा ( कृत्वाऽपं ) त्वं न मन्यसे । सोऽपं है
पुनः का कारणस ( स्मरणतः ) पल्लग्नोऽक्षमयद् गुरुम् ॥ १२६ ॥ सर्वथापि निषिद्धो यः, प्रहः संघमसज्जयत् । तदभ्यर्थनयाऽ८ भ्येत्य, संघः सूरिमभाषत ।। १२७ ॥ श्रुतकेवल्यथ प्राह, विकारोऽस्यापि यत्किल । तदन्ये विकरिष्यन्ति, तस्मादेष न शिष्यते
॥ १२८ ॥ संघेनोक्तः पुनः स्थूलभद्रमित्यन्वशाद् गुरुः । न त्वया शेषपूर्वाणां, कार्य कापि प्रकाशनम् ॥ १२९ ॥ स्थूलभद्रस्ततः | सर्वपूर्वभृत् सरितायुतः। आगतः पाटलीपुत्रं, मित्रावासं च संघयुक् ॥ १३० ॥ तत्पृष्टा प्राह मित्रष्टा, भर्ता यातो वणिज्यया ।12 हा तद्गृहं च पुरा चारु, जीर्णशीर्ण तदाऽस्ति तु॥१३१॥ स्तम्भस्यैकस्य चाधस्तात , पूर्वैरास्ते निधिः कृतः। तं च ज्ञानेन जानाति, 5
स्थूलभद्रो गणाधिपः ॥ १३२॥ स ततस्तमितः स्तम्भ, हस्तं कृत्वा जगाद ताम् । समग्रस्यापि संघस्य, पश्यतः शृण्वतस्तथा १९१॥ का॥ १३३ ॥ इदमीदृक् च तत्तादृक् , पश्य कीदृगजायत। इति मित्रगृहायातः, स्थूलभद्रस्तदाऽवदत् ॥१३४॥ सा च सर्वजनोऽन्य|श्च, दध्यौ यद्भगवानयम् । जीर्णशीर्णगृहं वीक्ष्यानित्यतां कथयत्यलम् ॥ १३५ ।। कतिथैस्तिथिभिस्तस्मिन्नायातेऽकथयच्च सा।
SOLUCPECAAAAAAABAR

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278