________________
कुतो च तस्याप्रामाण्यं?संभवद्व्यभिचारित्वाल्लिंगस्य, व्यभिचरति हि लिंगं भयः क्वचिनियमवत्वेनोपलब्धस्याप्यन्यत्राऽन्यदा च तद्वैपरीत्येनं प्रतिपत्तेरिति चेत्, कुतः पुनर्व्यभिचारत्वेऽपि तस्याप्रामाण्यं?तस्य तन्नान्तरीयकतया प्रतिपत्तेरिति चेत् आगतं पुनरप्यनुमानम् अतो नानुमानमंतरेण क्षणमपि जीवनं चार्वाकस्य। 174||
अनुमान प्रमाण कैसे है?लिंग के व्यभिचारी होने की संभावना से, लिंग कहीं-कहीं व्यभिचारी होता है, बार-बार शिंशपा आदि के वृक्ष रूप में नियम से उपलब्ध होने पर भी किसी अन्य स्थान पर और अन्य समय में उसके लतादि स्वभाव से ज्ञात होने से यदि ऐसा कहते हो तो व्यभिचारी होने पर भी अनुमान अप्रमाण कैसे है?व्यभिचारी लिंग के अविनाभाव रूप से प्रतिपत्ति नहीं होने से यदि ऐसा कहते हो तो पुनः अनुमान आ जाता है।अतः चार्वाक भी अनुमान के बिना एक क्षण भी जीवित नहीं रह सकते।।74 ।।
कृतो वा परस्य प्रतिपत्तिर्यतस्तत्प्रसिद्धमनमानस्य प्रत्यक्षत इति चेन्न, तेनाऽपि शरीरस्यैव परिच्छेदान्न बोधात्मन: परस्य तस्य तदनतिरत्वात् स एव तस्यापि परिच्छेद इति चेन्न, शरीरप्रत्यक्षत्वेऽपि बुद्धिविकल्पे संशयात् न हि शरीरं पश्यतः पंडितोऽयं मूर्यो वा साधुरयमसाधुर्वेति निश्चयो भवति परीक्षानिरपेक्षं तत्संभावनापमानयोः प्रसंगात् माभूत्परस्य प्रतिपत्तिस्तत्प्रसिद्ध मप्यनुमान मिति चेत्कथमनुमानाभावे
शास्त्रं?तस्यानुमाने प्रसिद्धभूतोपादानचैतन्यादि विषयत्वेन तदभावे निर्विषयत्वेनानुपपत्तेः ।किमर्थ वा तत्? न तावदात्मा"र्थमात्मनः प्रागेवावगततदर्थत्वादन्यथा तत्प्रणयनानुपपत्तेः तादृशस्यापि कीड़नार्थ तदिति चेन्न, विचारोपन्यासात् । न हि विचारः कीड़नांगं, "कर्कशत्वेन चित्तपरितापहेतुत्वात्। नाऽपि परार्थ परस्याप्रतिपत्तेः । अस्त्येव तत्प्रतिपत्तिापारादेर्लिंगात्तस्य बुद्धिपूर्वकत्वेन स्वशरीरे प्रतिपत्तरिति
' वृक्षादिस्वभावतया।
शिंशपात्वादेः। 3 लतादिस्वभावत्वेन। * अनुमानस्य। 5 व्यभिचारवतो लिंगस्य। ' अविनाभावरूपतया) ' "अनुमानमप्रमाणं संभवव्यभिचारलिंगत्वात् प्रसिद्धानैकांतिकलिंगवत्।"
इतरवादिनः। ' स्यात्कारावज्ञयोः। 10 मा भूदिति शेषः । 11 शास्त्रं । 12 अवगतशास्त्रार्थस्याऽपि पुंसः । 13 तत् शास्त्रप्रणयनं। 14 शास्त्रे इति शेषः। 15 विचारस्येति।