________________
(पद्यम्)
पद्य स्मृत्यादेर्नुमाधियोऽपि च मया हेत्वां दिभिः सेतरै नीते निर्णयपद्धति स्फुटतया देवस्य दृष्ट्वा मतम्
श्रेयो वः कुरुतान्मनोमलहरं स्फारादरं श्रावि) । मिथ्यावादतमो व्यपोह्यं निपुणं व्यावर्णितो निर्णयः ।
मैंने स्मृति प्रत्यभिज्ञान तर्क आदि उपचारानुमान तथा अनुमान को भी देव के मत को देखकर हेतु, साध्य, दृष्टान्त तथा हेत्वाभास, साध्याभास और दृष्टांताभास के द्वारा निश्चय मार्ग को पहुंचा कर मिथ्यावाद रूपी अन्धकार को दूर करके बड़ी निपुणता से अनुमान निर्णय का वर्णन किया है, यह आदरपूर्वक सुनने वाले आप श्रोताओं के मन की मलिनता को दूर करने रूप कल्याण को करे।
इति श्रीमद्वादिराजसूरि-प्रणीते प्रमाणनिर्णयनाम्नि न्यायग्रंथे अनुमाननिर्णयः।।
__ इस प्रकार श्रीमद् वादिराज सूरि द्वारा प्रणीत प्रमाण निर्णय नामक न्यायग्रन्थ में अनुमान निर्णय का वर्णन किया गया।
आगमनिर्णयः।।
आगम निर्णय
अथेदानीमागमः ।स चाप्तोपदेशः, तस्य च प्रामाण्यं ततस्तद्विषयप्रतिपत्तेरौपचारिकं, मुख्यतस्तस्या एव तद्भावात् ।पुनः शब्दादर्थप्रतिपत्तिस्तस्यार्थाभावेऽपि भावादिति चेत् कथमिदानीं ज्ञानादपि कुतश्चित्तत्प्रतिपत्तिस्तदभावे तस्याऽपि भावाच्चंद्रद्वयादिवत्। पुरुषेच्छानुविधायित्वान्नार्थवत्त्वं शब्दस्येत्यपि न युक्त ज्ञानेऽपि समानत्वात्। अस्ति हि तस्यापि तदा विधायित्वं ब्रह्मप्रधानादिषु तद्वादिमतानुविधायितयैव तस्य प्रवृत्तेः, न 'वस्तुतथाभावादन्यथा स्वयं तत्प्रतिक्षेपस्यानुपुपत्तिप्रसंगात्। कारणदोषोपनीतमिथ्यावभासनस्वभावस्यैव
'उपचारानुमानस्य। 2 आदिशब्देनाऽत्र साध्यदृष्टांत ग्राह्यौ। 3 हेत्वाभासादिभिः । * निश्चयमार्गे। 5 शीघ्रं श्रोतृणां। 'दूरीकृत्य।
8.अंगुल्यग्रे हस्तियूथशतमास्त इत्यादिवदिति शेषः । वस्तुयथार्थग्त्वात्। 8 सौगतैरिति शेषः । जनित।
88