Book Title: Pramana Nirnay
Author(s): Vadirajsuri, Surajmukhi Jain
Publisher: Anekant Gyanmandir Shodh Sansthan

View full book text
Previous | Next

Page 109
________________ तदाभासाः पुनः साध्यविकलादयः-तत्र नित्यः शब्दोऽमूर्त्तवादित्यत्र कर्मवदिति साध्यविकलं निदर्शनमनित्यत्वात् कर्मणः, परमाणुवदिति' साधनविकलं मूर्त्तवात्परमाणोः, घटवदित्युभयविकलं अनित्यत्वान्मूर्त्तत्वाच्च घटस्य ।रागादिमान् सुगतो वक्तृत्वादित्यत्र रथिपुरुषवदिति संदिग्धसाध्यं रथ्यापुरुषे साध्यस्य प्रत्यक्षेणानिश्चयात्, वचनस्य च तत्र दृष्टस्य तदभावेऽपीच्छया संभवात् ।अत एव मरणधर्माऽयं रागादित्यत्र असर्वज्ञोऽयं रागादित्यत्र च संदिग्धोभयं च रागादिवदर्सज्ञत्वस्यापि तत्र निश्चेयतुमशक्यत्वात् रागादिमान् वक्तृत्वादित्यत्र अनन्वयं', 'तत्र रागादेरसिद्धौ तदन्वयस्यासिद्धेः ।अनित्यः शब्दः कृतकत्वात् घटवदित्यत्राप्रदर्शितान्वयं, यद्यत्कृतकं तत्तदनित्यमित्यन्वयप्रदर्शनस्यात्राभावात्, यदनित्यं तत्कृतकमिति विपरीतान्वयम् ।एवं नव साधर्म्यण दृष्टांताभासाः । 1121 ।। __ दृष्टान्ताभास साध्यविकल आदि हैं-“नित्यः शब्दोऽमूर्तत्वात् कर्मवत्" यह साध्यविकल का उदाहरण है कर्म के अनित्य होने के कारण परमाणुवत् यह साधन विकल है, परमाणु के मूर्त होने के कारण ।घटवत् यह उभयविकल है, घड़े के मूर्त और अनित्य होने के कारण।"रागादिमान सुगतो वक्तत्वात रथ्यापुरूषवत" यह संदिग्ध साध्य है, रथ्यापूरूषमें रागादिमान साध्य का प्रत्यक्ष से निश्चय नहीं होने से, दृष्ट वचन के रागादि के बिना भी इच्छा से संभव होने से इसी से "मरणधर्माऽयं रागात" तथा "असर्वज्ञोऽयं रागात रथ्यापुरूषवत्" यहां संदिग्ध साधन तथा संदिग्धोभय भी है, रागादि के समान असर्वज्ञत्व का भी वहां निश्चय करने में अशक्य होने से।"रागादिमान् सुगतः वक्तृत्वात् रथ्यापुरूषवत्" यहां अनन्वय (साध्य साधन से संबंध नहीं) है।रागादि की असिद्धि होने से वक्तृत्व के साथ उसके अन्वय के असिद्ध होने से। अनित्यः शब्दः कृतकत्वात् घटवत्" इसमें अप्रदर्शित अन्वय है "यद्यत्कृतकं तत्तदनित्यं" इस अन्वय का यहां प्रदर्शन नहीं होने से, “यदनित्यं तत्कृतकम्" यह विपरीतान्वय है!इस प्रकार नव साधर्म्य से दृष्टान्ताभास हैं। [121|| ___ एवं वैधये॒णाऽपि, तद्यथा-नित्यः शब्दोऽमूर्त्तवात, यन्न नित्यं न तदमूर्त परमाणुवदिति साध्याव्यावृत्तं परमाणोर्नित्यत्वात्। कर्मवदिति साधनाव्यावृत्तं अमूर्त्तत्वात्कर्मणः । आकाशवदित्युभयाव्यावृत्तमुभयोरपि तत्र भावात् ।सुगतः सर्वज्ञ अनुपदेशालिंगानन्वयव्यतिरेकप्रमाणोपपन्नतत्ववचनत्वात्, यस्तु न सवज्ञो नासौ तद्वचनो यथा वीथीपुरुष इति संदिग्धसाध्यव्यतिरेक, तत्र सर्वज्ञत्वाभावस्य दुरवबोधत्वात्। अनित्यः शब्दः सत्वात् यन्न तथा न तत्सत् यथा गगनमिति संदिग्धसाधनव्यतिरेक, गगनसत्वस्यादृश्यत्वेनानुपलंभादभावा सिद्धे। संसारी हरि हरादिरविद्यादिमत्वात् यस्तु नैवं नासौ तथा यथा बुद्ध इति संदिग्धोभयव्यतिरेक, 1 मीमांसकाभ्युपगतादृष्टवत्। ' सुगत इत्यनुवर्तते। न विद्यते साध्यसाधनयोरन्वयो यत्र। * रथ्यापुरुषवदिदत्यत्र। 5 संदिग्धः साध्यव्यतिरेको यत्र। अदृश्यार्थाभावस्य दुरबोधत्वेन बौद्धौ स्वयमनभिमतत्वादिति भावः । 86

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140