Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ 20000000000000000000000000000000 स्तनापरपर्यायौ किं कृपराकारबद्दीघl यद्वाऽतिशयेन स्थूलौ ?, शरीरेऽपि तस्याः किं स्थूलत्वं किं वा कृशत्वं ?, तत एवं पृष्टा तत्रेश्वरगृहे गतः सन् 'तत्समक्षं' गृहस्वाम्यादिसमक्षं तं बालकं दृष्ट्वा भणति । किं तद्भणति ? इत्यत आह| अहणुढ़ियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेहिं जहिताए(जदिच्छाए) तरई बालेण सूएमो॥४१७॥ व्याख्या-अहमिदं मन्ये-' इदं ' युष्मदीयं कुलमधुनोत्थितं-सम्मत्येवेश्वरीभूतं, यदि पुनः परम्परागतलक्ष्मीकमिदमभविष्यत तहि कथं न परम्परया धात्रीलक्षणे कुशलमपि अभविष्यत् ? इति भावः, यद्वा 'अनवेक्षितम् ' अपरिभावितं महत्तरपुरुषैः, तत एव, या , वा सा वा धात्री ध्रियते, एतच्च बालेनासङ्गतधात्रीस्तनपानविच्छायेन 'सूचयामः' लक्षयामः, तत एवंभूतधात्रीयुक्तमपीदं कुलं 'तरति क्षेमेण वर्तते तत् मन्ये पुण्यैः प्राक्तनजन्मकृतैः यदिवा यदृच्छया-एवमेव ॥ तत एवमुक्ते सति ससम्भ्रमं बालकस्य जननी जनको वा साधु प्रत्याह-भगवन् ! के धाच्या दोषाः?, ततः साधुर्धात्रीदोषान् कथयतिथेरी दुब्बलखीरा चिमिढो पेल्लियमहो अइथणीए । तणुई उ मंदखीरा कुप्परथणियाएँ १८॥ व्याख्या-या किल धात्री स्थविरा सा ' अबलक्षीरा' अबलस्तन्या इति, ततो बालो न बलं गृहाति, या त्वतिस्तनी तस्याः स्तन्यं पिबन् स्तनेन ' प्रेरितमुखः ' चम्पितमुखावयवोष्ठनासिकश्चिपिटनासिको भवति, या तु शरीरेण कृशा सा ' मन्दक्षीरा ' अल्प-8 क्षीरा, ततः परिपूर्ण तस्याः स्तन्यं बालो न प्राप्नोति, तदभावाच सीदति , तथा या कूपरस्तनी तस्याः स्तन्यं पिबन् बालः सूचीमुखो भवति, स हि मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिवति, ततस्तथारूपाभ्यासतस्तस्य मुखं सूच्याकारं भवति, उक्तं च-"निस्थामा स्थ-18 Jain Education inter nal For Personal & Private Use Only witww.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366