Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियुकेर्मळयगिरौयावृत्तिः
॥१६६॥
एगेण वावि एसिं मणमि परिणामियं न इयरेणं । तंपि ह होइ अगिझं सज्झिलगा सामि साहू वा ॥ ६१२॥ एषणाया व्याख्या-एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामितं, नेतरेण-द्वितीयेन, तदपि भावतोऽपरिणतमिति
८अपरिणकृत्वा साधूनामग्राह्य, शडिन्तत्वात्कलहादिदोषसम्भवाच, सम्पति द्विविधस्यापि भावापरिणतस्य विषयमाह-सज्झिलगा' इत्यादि,
तदोषः तत्र दातृविषयं भावापरिणतं भ्रातृविषयं स्वामिविषयं च, ग्रहीतविषयं भावापरिणतं साधुविषयम् । उक्तमपरिणतद्वारं, सम्पति लिप्तद्वारं वक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति, तच्च न ग्राह्य, यत आह
घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ ॥ ६१३ ॥ | व्याख्या-इह साधुना सदैव ग्रहीतव्यमलेपकृद्-वल्लचनकादि, माऽभूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दध्यादिलिप्तहस्तादिप्रक्षालनादिरूपा दोषाः, आदिशब्दात्कीटिकादिसंसक्तवस्त्रादिना प्रोच्छनादिपरिग्रहः, अतो लेपकन्न ग्रहीतव्यम् । अलेपकृद्हणे गुणमाह-न च सदैवालेपकृतो ग्रहणे 'रसद्धिप्रसङ्गः' रसाभ्यवहारलाम्पल्यवृद्धिः, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते। सति चोदको भणतिजइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग! हाणी खमंतरस ॥ ६१४ ॥ ॥१६६।।
व्याख्या यदि लेपकृद्हणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधु काम्, एवं हि दोषाणां सर्वेषां मूलत एवोत्थानं निषिदं भवति, सूरिराह-हे चोदक ! सर्वकालं क्षपयतः अनशनतपोरूपं क्षपणं कुर्वतः साधोश्चिर
令99999999999白白會白白白命令令白白白令白令令白
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366