________________
पिण्डनियुकेर्मळयगिरौयावृत्तिः
॥१६६॥
एगेण वावि एसिं मणमि परिणामियं न इयरेणं । तंपि ह होइ अगिझं सज्झिलगा सामि साहू वा ॥ ६१२॥ एषणाया व्याख्या-एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामितं, नेतरेण-द्वितीयेन, तदपि भावतोऽपरिणतमिति
८अपरिणकृत्वा साधूनामग्राह्य, शडिन्तत्वात्कलहादिदोषसम्भवाच, सम्पति द्विविधस्यापि भावापरिणतस्य विषयमाह-सज्झिलगा' इत्यादि,
तदोषः तत्र दातृविषयं भावापरिणतं भ्रातृविषयं स्वामिविषयं च, ग्रहीतविषयं भावापरिणतं साधुविषयम् । उक्तमपरिणतद्वारं, सम्पति लिप्तद्वारं वक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति, तच्च न ग्राह्य, यत आह
घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ ॥ ६१३ ॥ | व्याख्या-इह साधुना सदैव ग्रहीतव्यमलेपकृद्-वल्लचनकादि, माऽभूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दध्यादिलिप्तहस्तादिप्रक्षालनादिरूपा दोषाः, आदिशब्दात्कीटिकादिसंसक्तवस्त्रादिना प्रोच्छनादिपरिग्रहः, अतो लेपकन्न ग्रहीतव्यम् । अलेपकृद्हणे गुणमाह-न च सदैवालेपकृतो ग्रहणे 'रसद्धिप्रसङ्गः' रसाभ्यवहारलाम्पल्यवृद्धिः, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते। सति चोदको भणतिजइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग! हाणी खमंतरस ॥ ६१४ ॥ ॥१६६।।
व्याख्या यदि लेपकृद्हणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधु काम्, एवं हि दोषाणां सर्वेषां मूलत एवोत्थानं निषिदं भवति, सूरिराह-हे चोदक ! सर्वकालं क्षपयतः अनशनतपोरूपं क्षपणं कुर्वतः साधोश्चिर
令99999999999白白會白白白命令令白白白令白令令白
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org