Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
येनैषा पिण्डनियुक्तियुक्तिरम्या विनिर्मिता । द्वादशाङ्गाविदे तस्मै, नमः श्रीभद्रबाहवे ॥१॥ व्याख्याता यैरेषा विषमपदार्थाऽपि सुललितवचोभिः । अनुपकृतपरोपकृतो वितिकृतस्तान्नमस्कुर्वे ॥२॥ इमां च पिण्डनियुक्तिमतिगम्भीरां विकृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥ ३ ॥ अर्हन्तः शरणं सिद्धाः, शरणं मम साधवः । शरणं जिननिर्दिष्टो, धर्मः शरणमुत्तमः ॥ ४ ॥ एवं ग्रन्थाग्रसङ्ख्या ७००० पिण्डनियुक्तिः समाप्ता ।
इति श्रीमन्मलयगिर्याचार्यवर्यविहितविवृतिवृता श्रीमद्भद्रबाहुस्वामिसङ्कलिता पिण्डनियुक्तिः समाप्ता ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 361 362 363 364 365 366