Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 337
________________ व्याख्या-अपरिणतमपि द्विविध, तद्यथा-' द्रव्ये ' द्रव्यविषयं 'भावे' भावविश्यं, द्रव्यरूपमारिणतं भावतोऽपरिगत चेत्यर्थः पुनरप्येकै दाग्रहीतसम्बन्धाविया, तद्यथा-व्यापरिणतं दासक ग्रहीत्सकं च, एवं भावापरिणतमपि । तत्र द्रव्यापरिणतस्वरूपमाहजीवत्तंमि अविगए अपरिणयं परिणयं गए जीवे । दिलुतो दुखदही इय अपरिणय परिणयं तं च ॥ ६१० ॥ व्याख्या-'जीवत्वे ' सचेतनत्वे 'अविगते' अभ्रष्टे पृथिवीकायादिक द्रव्यमपरिणतमुच्यते, गते तु जीवे परिणतम् । अत्र दृष्टान्तो दुग्धदधिनी, यथा हि दुग्यं दुग्धत्वात् परिनटं दधिभावमापनं परिणतमुच्यते, दुग्धभावे चावस्थितेऽरिणतम्, एवं पृथिवीकायादिकमपि स्वरूपेण सजीव सजीवत्वापरिभ्रष्टमपरिणतमुच्यते, जीवेन विषमुक्तं परिणतमिति । तच यदा दातुः सत्तायां वर्चते तदा दातृसत्कं, यदा तु ग्रहीतु: सत्तायां तदा ग्रहीत्सत्कमिति । सम्पति दाविषयं भावापरिणतमाहदुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स । देमित्ति न सेसाणं अपरिणयं भावओ एयं ॥ ६११॥ व्याख्या-एवं 'द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि यकस्य कस्यचिदामीत्येवं भावः परिणमति, न शेषाणां, एतद् भावतोऽपरिणतं, न भावापेक्षया देयतया परिणतमित्यर्थः । अथ साधारणानिसृष्टस्य दातृभावापरिणतस्य च का परस्पर प्रतिविशेषः ? , उच्यते, साधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावापरिणतं तु दायकसमक्षवे इति । सम्पति ग्रहीतविषय भाषापरिणतमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366