Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियुतर्मलयगिरीयावृत्तिः
ग्रासैषणायां अंगारधूमकारणदोषाः
॥१७६॥
आहारंति तवस्सी विगइंगालं च विगयधूमं च । झाणज्झयणनिमित्तं एसुवएसो पवयणस्स ॥ ६६० ॥
व्याख्या-'तपस्विनः' यथोक्ततपोऽनुष्ठाननिरता आहारयन्ति भोजनं विगताङ्गारं रागाकरणात्, विगतधूमं च द्वेषाकरणात् , तदपि न निष्कारणं किन्तु ध्यानाध्ययननिमित्तम्, एष उपदेशः 'प्रवचनस्य' भगवच्छासनस्य । तदेवमुक्तं साङ्गारं सधूमद्वारम् , अधुना कारणद्वारमाह
छहिं कारणेहिं साधू आहारितोऽवि आयरइ धम्मं । छहिं चेव कारणेहिं णिज्जूहितोऽवि आयरइ ॥ ६६१ ॥ ____ व्याख्या-पड्भिः कारणैर्वक्ष्यमाणस्वरूपैः साधुराहारयन्नप्याहारमाचरति धर्म, षड्भिरेव च कारणैर्वक्ष्यमाणस्वरूपै!जनाकरणनिबन्धनैः 'निज्जूहितोऽवि 'त्ति परित्यजन्नप्याचरति धर्म । तत्र यैः षभिः कारणैराहारमाहारयति तानि निर्दिशति
वेयण वेयावच्चे इरियट्ठाए य संजमहाएँ। तह पाणवत्तियाए छठं पुण धम्मचिंताए ॥ ६६२ ॥ ____ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् 'वेयण'त्ति शुद्वेदनोपशमनाय, तथाऽऽचार्यादीनां वैयावृत्त्यकरणाय, तथेर्यापथसंशोधनार्थ, तथा प्रेक्षादिसंयमनिमित्तं, तथा 'प्राणप्रत्ययार्थ प्राणसन्धारणार्थ, षष्ठं पुन: कारणं' धर्मचिन्तार्थ ' धर्मचिन्ताऽभिवृद्धयर्थ भुञ्जीतेति क्रियासम्बन्धः । एनामेव गाथां गाथाद्वयेन विकृण्वन्नाह
नत्थि छुहाए सरिसा वियणा भुजेज्ज तप्पसमणट्ठा । छाओ वेयावच्चं ण तरइ काउं अओ भुंजे ॥ ६६३ ॥ इरिअं नऽवि सोहेई पहाईअंच संजमं काउं| धामो वा परिहायइ गुणऽणुप्पेहासु अ असत्तो॥ ६६४ ॥
9999999999999999999999999999999999
॥१७६॥
Jain Education Thatonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366