Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 360
________________ पिण्डनियु केर्मळयगि-1 रीयावृत्तिः ॥१७७॥ जिनकारणानि निशितयसि संलेखनामन्तरेण वा शरीरपरित्याग्यमात्मानं कृत्वा भोजनं परिहरेत, ग्राम 9999999白白白白白合合合令99999999999 'अप्पक्खमंति संलेखनाकरणेनात्मानं क्षपयित्वा यावज्जीवानशनप्रत्याख्यानकरणस्य 'क्षम' योग्यमात्मानं कृत्वा भोजनं परिहरेत् , ग्रासपणानान्यथा । एतेन शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन् (तः) तत्पत्याख्यानकरणे यां अभोजिनाज्ञाभङ्गमुपदर्शयति । सम्पत्यभोजनकारणानि निर्दिशति जनकारआर्यके उवसग्गे, तितिक्खयों बंभचेरगुत्तीसें। पाणिदयाँ तवहेउं', सरीरवोच्छेयणटाएँ ॥ ६६६ ॥ णानि व्याख्या- आतडे, ज्वरादावुत्पन्ने सति न भुञ्जीत १, तथा 'उपसर्गे' राजस्वजनादिकृते देवमनुष्यतिर्यकृते वा सञ्जाते ! सति 'तितिक्षार्थम् ' उपसर्गसहनार्थ २, तथा ब्रह्मचर्यगुप्तिष्विति, अत्र षष्ठयर्थे सप्तमी, ततोऽयमर्थ:-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थ ४, तथा ' तपोहेतोः' तपःकारणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थ ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्धः॥ एनामेव गाथां विवृण्वन्नाइ आयंको जरमाई रायासन्नायगाइ उवसग्गो । बंभवयपालणट्ठा पाणिदया वासमहियाई ॥ ६६७ ॥ व्याख्या-आतङ्को-ज्वरादिस्तस्मिन्नुत्पन्ने सति न भुञ्जीत, यत उक्तम्-" बलावरोधि निर्दिष्टं, ज्वरादौ लड्वनं हितम् ।। तेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १॥" राजस्वजनादिकृते उपसर्गे यदा देवमनुष्यतिर्यकृते उपसर्गे जाते सति तदुपशमनार्थ नाश्नीयात्, तथा मोहोदये सति ब्रह्मव्रतपालनार्थं न भुञ्जीत, भोजने निषिद्ध हि प्रायो मोहोदयो विनिवर्तते, तथा चोक्तम्-"वि- ॥१७७॥ षया विनिवर्तन्ते, निराहारस्य देहिनः । रसवर्ज रसोऽप्येवं, परं दृष्ट्वा निवर्तते ॥१॥" तथा वर्षे वर्षति महिकायां वा निपतन्त्यां| माणिदयार्थ नाश्नीयात्, आदिशब्दात सूक्ष्ममण्डकादिसंसक्तायां भूमौ प्राणिदयार्थमटनं परिहरन्न भुञ्जीत । dain Education International For Personal & Private Use Only Howw.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366