Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 359
________________ यति, अशक्तत्वात् इत्यकोऽर्थः, तहृभुक्षितस्य सः सन् अशक्तः-असमाना सम्बन्धमाह व्याख्या-नास्ति क्षुधा-बुभुक्षया सदृशी वेदना, उक्तं च-" पंथसमा नत्थि जरा दारिदसमो य परिभवों नस्थि । मरणसमं नत्थि भयं छहासमा वेयणा नत्थि ॥१॥ तं नत्थि जं न बाहइ तिलतुसमिपि एत्य कायस्स । सनिझं सव्वदुहाइ देंति आहाररहियस्स ॥२॥" वतः 'तत्पशमनार्थ' क्षुद्वेदनोपशमनार्थ भुञ्जीत, तथा 'छातो' बुभुक्षितः सन् वैयाकृत्यं न शक्नोति कर्त, तथा चोक्तं-“गलैंड बलं उच्छाहो अवेइ सिढिलेइ सयलवावारे । नासइ सत्तं अरई विवड्डए असणरहियस्स ॥१॥" अतो वैयावृत्यकरणाय भुञ्जीत । तथा बुभुसितः सन्नीर्यापथं न विशोधयति, अशक्तत्वात् , अतस्तच्छोधननिमित्तं वाऽश्नीयात्, तथा क्षुधातः सन् न प्रेक्षादिकं संयमं विधातुमलमतः । संयमाभिवृद्धयर्थं भुञ्जीत, तथा स्थाम बलं प्राण इत्येकोऽर्थः, तद्भुभुक्षितस्य 'परिहीयते' परिहानि याति ततोऽश्नीयात्, तथा गुणनं-1 ग्रन्थपरावर्त्तनमनुप्रेक्षा-चिन्ता तयोः, उपलक्षणमेतत्, वाचनादिष्वपि बुभुक्षितः सन् अशक्तः-असमर्थो भवति ततोऽश्नीयात् । इत्थं-| भूतैश्च षडभिः कारणैः समग्रैरन्यतमेन वा कारणेनाहारयन्नातिक्रामति धर्ममिति । सम्पत्यभोजनकारणप्रतिपादनार्थ सम्बन्धमाह अहव ण कुज्जाहारं, छहि ठाणेहिं संजए । पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ ६६५॥ । व्याख्या-अथवा षड्भिः स्थानैः-वक्ष्यमाणस्वरूपैः संयत आहारं न कुर्यात , तत्र विचित्रा सूत्रगति रिति षष्ठं शरीरव्यवच्छेदलक्षणकारणं व्याख्यानयति-पच्छा' इत्यादि, पश्चात्-शिष्यनिष्पादनादिसकलकर्तव्यतानन्तरं 'पश्चिमे काले ' पाश्चात्ये वयसि (१) पान्थत्वसमा नास्ति जरा दारिद्र्यसमश्च पराभवो नास्ति । मरणसमं नास्ति भयं क्षुत्समा वेदना नास्ति ॥ १ ॥ तन्नास्ति यन्न बाधते तिलतुषमात्रमप्यत्र कायम् । सान्निध्यं सर्वदुःखानि ददति आहाररहितस्य ॥२॥ (२) गलति बलमुत्साहोऽपैति शिथिलयति सकलव्यापारान्। नश्यति सत्त्वमरतिर्विवर्धतेऽशनरहितस्य ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366