Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियुक्तर्मळयगिरीयावृत्तिः
॥१७०॥
दितवान्, ततः कालक्रमेण सिद्ध इति । उक्तमेप्रणाद्वारं, सम्पति संयोजनादीनि द्वाराणि वक्तव्यानि, तानि च ग्रासपणारूपाणीति ग्रासैषणाप्रथमतो ग्रासैषणाया निक्षेपमाह
यामेषणाणामं ठवणा दविए भावे घासेसणा मुणेयव्वा । व्वे मच्छाहरणं भावंमि य होइ पंचविहा ॥ ६२९॥ निक्षेपाः
व्याख्या-ग्रासैपणा चतुर्दा, तद्यथा-नामग्रासैषणा स्थापनाग्रासैषणा 'द्रव्ये ' द्रव्यविषया ग्रासैषणा 'भावे' भावविषया| ग्रासैषणा । तत्र नामग्रासैषणा स्थापनाग्रासैपणा द्रव्यग्रासैषणाऽपि यावद्भव्यशरीररूपा ग्रहणैषणेव भावनीया, ज्ञशरीरभव्यशरीरव्यतिरिक्तायां तु ग्रासैपणायां मत्स्यः 'उदाहरणं' दृष्टान्तः । भावविषया पुनासैषणा द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चोपयुक्तः, नोआगमतो द्विधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्र प्रशस्ता संयोजनादिदोषरहिता, अप्रशस्ता संयोजना-|| दिरूपा, तामेव निर्दिशति-'भावंमि य' इत्यादि, भावे-भावविषया पुनः ग्रासैषणा 'पञ्चविधा' संयोजनादिभेदात पञ्चपकारा । तत्र द्रव्यग्रासैषणोदाहरणस्य सम्बन्धमाह
चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थरस साहणहा इंधणमिव ओयणहाए ॥ ६३० ॥ व्याख्या-इह विवक्षितस्यार्थस्य 'साधनार्थ' प्रतिपादनार्थ द्विविधमुदाहरणं ज्ञातव्यं, तद्यथा-चरितं कल्पितं च, कथमिव
॥१७॥ विवक्षितस्यार्थस्य प्रसाधनायोदाहरणं भवतीत्यत आह-'इन्धनमिव ओदनार्थम् ' इन्धनमिवौदनस्येति भावः, तत्र प्रस्तुतस्यार्थस्य |प्रसाधनार्थमिदं कल्पितमुदाहरणं-कोऽप्येको मत्स्यबन्धी मत्स्यग्रहणनिमित्तं सरो गतवान्, गत्वा च तेन तटस्थेनाग्रभागे मांसपेशी
20000००००००००००00400000000000000
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366