Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एषणायां ८ अपरि|णते अलेपाल्पबहलेपानि
पिण्डनियु- ओयण मंडग सत्तुग कुम्मासा रायमास कल वल्ला । तूयार मसूर मुग्गा मासा य अलेवडा सुक्का ॥ ६२३ ॥
व्याख्या-ओदनः' तण्डुलादिभक्तं ' मण्डकाः ' कणिकमयाः प्रतीता एव ' सक्तवः' यवक्षोदरूपाः 'कुल्माषाः' उडदाः रीयावृत्तिः
'राजमाषा:' सामान्यतश्चवलाः श्वेतचवलिका वा, 'कला' वृत्तचनकाः, सामान्येन वा चनकाः 'वल्लाः' निष्पावाः, 'तुवरी' आढकी ॥१६८ 'मसूरा' द्विदलविशेषा मुद्दा माषाश्च प्रतीताः, चकारादन्येऽप्येवंविधाः धान्यविशेषाः शुष्का अनार्दी-अलेपकृतः । सम्पत्यल्पलेपानि
द्रव्याणि प्रदर्शयतिall उभिज्ज पिज्ज कंगू तक्कोल्लणसूवकजिकढियाई । एए उ अप्पलेवा पच्छाकम्मं तहिं भइयं ॥ ६२४ ॥ al व्याख्या-उद्भेद्या' वस्तुलप्रभृतिशाकभर्जिका 'पेयाः यूवागूः 'कंगू, कोद्रवौदनः 'तक्रं ' तक्राख्यम् 'उल्लणं' येनौद
नमाद्रीकृत्योपयुज्यते 'सूपः' राद्धमुद्दाल्यादिः 'काञ्जिक' सौवीरं 'क्वथित' तीमनादि, आदिशब्दादन्यस्यैवंविधस्य परिग्रहः, एतानि द्रव्याण्यल्पलेपानि । एतेषु पश्चात्कर्म भाज्यं-कदाचिद्भवति कदाचिन्नेति भावः । सम्पति बहुलेपानि द्रव्याणि दर्शयति
खीर दहि जाउ कट्टर तेल्ल घयं फाणियं सपिंडरसं । इच्चाई बहुलेवं पच्छाकम्मं तहिं नियमा ॥ ६२५ ॥
व्याख्या-क्षीरं' दुग्ध 'दधि' प्रतीतं 'जाउ'क्षीरपेया 'कट्टर' प्रागुक्तखरूपं तैलं घृतं च प्रतीतं, 'फाणितं' गुडपानक 'सपिण्डरसम् ' अतीव रसाधिक खजूरादि इत्यादि द्रव्यजातं बहुलेपं द्रष्टव्यं । तत्र च पश्चात्कर्म नियमतः, अत एव यतयो दोषभीरवस्तानि न गृह्णन्ति । यदुक्तं-'पच्छाकम्मं तहिं भइयं 'ति सम्मति तामेव भजनामष्टभङ्गिकया दर्शयति- .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366