Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनिर्य- केर्मलयगि- रीयावृत्ति ॥१६॥
दोषः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
यथादनं कुशनेन-दध्यादिना मिश्रयित्वा तदुन्मिश्रम्, एवंविधमुन्मिश्रलक्षणमित्यर्थः, 'संहरणं ' तु यद्भाजनस्थमदेयं वस्तु तदन्यत्र || एषणायां कापि स्थगनिकादौ संहृत्य ददाति, ततोऽयमनयोः परस्परं विशेषः । द्वितीयकृतीयचतुर्भङ्गीसत्कचतुर्भमननामाह
७ उन्मिश्र तंपिय सुक्के सुकं भंगा चत्तारि जह उ साहरणे । अप्पबहुएऽवि चउरो तहेव आइन्नऽणाइन्ने ॥६०८॥
व्याख्या-यद्यचित्तेऽचित्तं मिश्रयति ' तदपि ' तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे, तद्यथा-शुष्क शुष्कमुन्मिनं, शुष्के आर्द्रम्, आट्टै शुष्कम् आर्दै आईमिति । तत एकैकस्मिन् भने संहरणे इवाल्पाहुवे अधिकृत्य 'चत्वारः' चत्वारो भङ्गाः, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्क बहुकं शुष्क, बहुके शुष्के स्तोकं शुष्क, बहुके शुष्के बहुकं शुष्कमिति । एवं शुष्के आदमित्यादावपि भङ्गत्रिके प्रत्येकं चतुर्भङ्गी भावनीया, सर्वसङ्ख्यया भङ्गाः षोडश, तथा 'तथैव संहरणे इवाऽऽचीर्णानाची
-कल्प्याकल्प्ये उन्मिश्रे ज्ञातव्ये, तद्यथा-शुष्के शुष्कमित्यादीनां चतुणा भङ्गानां प्रत्येक यौ द्वौ द्वौ भनी स्तोके स्तोकमुन्मिश्रं बहुके स्तोकमित्येवंरूपौ तौ कल्प्यो दात्रीपीडादिदोषाभावात् , स्तोके बहुकं बहुके बहुकमित्येवरूपी तु या द्वौ द्वौ भङ्गो तावकरप्यो, तत्र दात्रीपीडादिदोषसम्भवात् , शेषा तु भावना यथासम्भवं संहरण इव द्रष्टव्या । उक्तमुन्मिश्रद्वारम्, इदानीमपरिणतद्वारमाह
अपरिणयपि य दुविहं दवे भावे य दुविहमेकेकं । दव्वमि होइ छकं भावंमि य होइ सज्झिलगा ॥६०९॥
१ दातृग्रहीतृयोगादिति शेषः, तत्र द्रव्ये द्रव्यविषयं भवति षटु सचेतनपृथ्वीकायादिक, व्यरूपत्वात्तस्य, भावे चाध्यवसाये पुन-1 ॥१६॥ भवति 'सज्झिलगा' भ्रातरो वक्ष्यमाणाः, भावाधारत्वेनोपचारात्सहोदराः, उपउन गत्वा तस्यैव सम्बन्धिपुत्रादीनां साधुसम्बन्धिसङ्घाट कीयसायोश्च ग्रहः।
6464
Jain Education international
For Personal & Private Use Only
Niww.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366