________________
पिण्डनिर्य- केर्मलयगि- रीयावृत्ति ॥१६॥
दोषः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
यथादनं कुशनेन-दध्यादिना मिश्रयित्वा तदुन्मिश्रम्, एवंविधमुन्मिश्रलक्षणमित्यर्थः, 'संहरणं ' तु यद्भाजनस्थमदेयं वस्तु तदन्यत्र || एषणायां कापि स्थगनिकादौ संहृत्य ददाति, ततोऽयमनयोः परस्परं विशेषः । द्वितीयकृतीयचतुर्भङ्गीसत्कचतुर्भमननामाह
७ उन्मिश्र तंपिय सुक्के सुकं भंगा चत्तारि जह उ साहरणे । अप्पबहुएऽवि चउरो तहेव आइन्नऽणाइन्ने ॥६०८॥
व्याख्या-यद्यचित्तेऽचित्तं मिश्रयति ' तदपि ' तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे, तद्यथा-शुष्क शुष्कमुन्मिनं, शुष्के आर्द्रम्, आट्टै शुष्कम् आर्दै आईमिति । तत एकैकस्मिन् भने संहरणे इवाल्पाहुवे अधिकृत्य 'चत्वारः' चत्वारो भङ्गाः, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्क बहुकं शुष्क, बहुके शुष्के स्तोकं शुष्क, बहुके शुष्के बहुकं शुष्कमिति । एवं शुष्के आदमित्यादावपि भङ्गत्रिके प्रत्येकं चतुर्भङ्गी भावनीया, सर्वसङ्ख्यया भङ्गाः षोडश, तथा 'तथैव संहरणे इवाऽऽचीर्णानाची
-कल्प्याकल्प्ये उन्मिश्रे ज्ञातव्ये, तद्यथा-शुष्के शुष्कमित्यादीनां चतुणा भङ्गानां प्रत्येक यौ द्वौ द्वौ भनी स्तोके स्तोकमुन्मिश्रं बहुके स्तोकमित्येवंरूपौ तौ कल्प्यो दात्रीपीडादिदोषाभावात् , स्तोके बहुकं बहुके बहुकमित्येवरूपी तु या द्वौ द्वौ भङ्गो तावकरप्यो, तत्र दात्रीपीडादिदोषसम्भवात् , शेषा तु भावना यथासम्भवं संहरण इव द्रष्टव्या । उक्तमुन्मिश्रद्वारम्, इदानीमपरिणतद्वारमाह
अपरिणयपि य दुविहं दवे भावे य दुविहमेकेकं । दव्वमि होइ छकं भावंमि य होइ सज्झिलगा ॥६०९॥
१ दातृग्रहीतृयोगादिति शेषः, तत्र द्रव्ये द्रव्यविषयं भवति षटु सचेतनपृथ्वीकायादिक, व्यरूपत्वात्तस्य, भावे चाध्यवसाये पुन-1 ॥१६॥ भवति 'सज्झिलगा' भ्रातरो वक्ष्यमाणाः, भावाधारत्वेनोपचारात्सहोदराः, उपउन गत्वा तस्यैव सम्बन्धिपुत्रादीनां साधुसम्बन्धिसङ्घाट कीयसायोश्च ग्रहः।
6464
Jain Education international
For Personal & Private Use Only
Niww.jainelibrary.org