Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियु-181 उब्वट्टणिऽसंसत्तेण वावि अट्ठील्लए न घटेइ । पिंजणपमद्दणेसु य पच्छाकम्मं जहा नत्थि ॥ ६०३ ॥
| एषणाया: तेर्मळयगि
६दायकव्याख्या-पिंपन्ती 'निष्पिष्टे' पेषणपरिसमाप्तौ, मासुकं वा पिंषन्ती यदि ददाति तर्हि तस्या हस्तात्कल्पते, तथा 'घुसुलणे रीयावृत्तिः
दोषः७ उशंखचूर्णाद्यससक्तं दध्यादि मथ्नत्याः कल्पते, तथा कर्त्तने या अशङ्खचूर्ण-अखरण्टितहस्तं कृन्तति, इह काचित्सूत्रस्यातिशयेन
मिश्रदोषः ॥१६॥
श्वेततापादनाय शङ्खचूर्णेन हस्तौ जडतं च खरण्टयित्वा कृन्तति, तत उच्यते 'अशङ्खचूर्ण मिति । अथवा चूर्णपपि-शङ्खचूर्णमपि गृहीत्वा । कृन्तन्ती या 'अचोक्खलिणी' अनुक्षाशीला न जलेन हस्तौ प्रक्षालयतीति भावः, तस्या हस्तात्कल्पते । तथा 'उद्वर्तने' कार्पासलोठने |' असंसत्तेण वावि 'त्ति असंसक्तेनागृहीतकार्यासेन हस्तेनोपलक्षिता सती यात्तिष्ठन्ती 'अहिल्लए' अस्थिकान् कासिकानित्यर्थः न घट्टयति तदा तद्धस्तात्कल्पते । पिञ्जनप्रमर्दनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति । , सेसेसु य पडिवक्खो न संभवइ कायगहणमाईसु । पडिवक्खस्स अभावे नियमा उ भवे तयग्गहणं ॥६०४॥
व्याख्या-शेषेषु द्वारेषु 'कायगहणमाईसु'षटकायव्यग्रहस्तादिषु प्रतिपक्षः उत्सर्गापेक्षयाऽपवादरूपो न विद्यते-न सम्भवति, ततः प्रतिपक्षस्याभावे नियमाद्भवति तेष्वग्रहणामिति । उक्तं दायकद्वारम् , अथोन्मिश्रद्वारमाहसच्चित्ते अच्चिचे मीसग उम्मीसगंसि चउभंगो। आइतिए पडिसेहो चरिमे भंगंमि भयणा उ ॥ ६०५ ॥
॥१६४॥ व्याख्या-इह यद्यत्रोन्मियते ते द्वे अपि वस्तुनी त्रिधा, तद्यथा-सचित्तेऽचित्ते मिश्रे च, तत उन्मिश्रके-मिश्रणे चतुर्भङ्गी, अत्र| जातावेकवचनं, ततस्तिस्रश्चतुर्भमयो भवन्तीति वेदितव्यं, तत्र प्रथमा सचित्तमिश्रपदाभ्यां, द्वितीया सचिचाचित्तपदाभ्यां तृतीया मिश्रा-18
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366