SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु-181 उब्वट्टणिऽसंसत्तेण वावि अट्ठील्लए न घटेइ । पिंजणपमद्दणेसु य पच्छाकम्मं जहा नत्थि ॥ ६०३ ॥ | एषणाया: तेर्मळयगि ६दायकव्याख्या-पिंपन्ती 'निष्पिष्टे' पेषणपरिसमाप्तौ, मासुकं वा पिंषन्ती यदि ददाति तर्हि तस्या हस्तात्कल्पते, तथा 'घुसुलणे रीयावृत्तिः दोषः७ उशंखचूर्णाद्यससक्तं दध्यादि मथ्नत्याः कल्पते, तथा कर्त्तने या अशङ्खचूर्ण-अखरण्टितहस्तं कृन्तति, इह काचित्सूत्रस्यातिशयेन मिश्रदोषः ॥१६॥ श्वेततापादनाय शङ्खचूर्णेन हस्तौ जडतं च खरण्टयित्वा कृन्तति, तत उच्यते 'अशङ्खचूर्ण मिति । अथवा चूर्णपपि-शङ्खचूर्णमपि गृहीत्वा । कृन्तन्ती या 'अचोक्खलिणी' अनुक्षाशीला न जलेन हस्तौ प्रक्षालयतीति भावः, तस्या हस्तात्कल्पते । तथा 'उद्वर्तने' कार्पासलोठने |' असंसत्तेण वावि 'त्ति असंसक्तेनागृहीतकार्यासेन हस्तेनोपलक्षिता सती यात्तिष्ठन्ती 'अहिल्लए' अस्थिकान् कासिकानित्यर्थः न घट्टयति तदा तद्धस्तात्कल्पते । पिञ्जनप्रमर्दनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति । , सेसेसु य पडिवक्खो न संभवइ कायगहणमाईसु । पडिवक्खस्स अभावे नियमा उ भवे तयग्गहणं ॥६०४॥ व्याख्या-शेषेषु द्वारेषु 'कायगहणमाईसु'षटकायव्यग्रहस्तादिषु प्रतिपक्षः उत्सर्गापेक्षयाऽपवादरूपो न विद्यते-न सम्भवति, ततः प्रतिपक्षस्याभावे नियमाद्भवति तेष्वग्रहणामिति । उक्तं दायकद्वारम् , अथोन्मिश्रद्वारमाहसच्चित्ते अच्चिचे मीसग उम्मीसगंसि चउभंगो। आइतिए पडिसेहो चरिमे भंगंमि भयणा उ ॥ ६०५ ॥ ॥१६४॥ व्याख्या-इह यद्यत्रोन्मियते ते द्वे अपि वस्तुनी त्रिधा, तद्यथा-सचित्तेऽचित्ते मिश्रे च, तत उन्मिश्रके-मिश्रणे चतुर्भङ्गी, अत्र| जातावेकवचनं, ततस्तिस्रश्चतुर्भमयो भवन्तीति वेदितव्यं, तत्र प्रथमा सचित्तमिश्रपदाभ्यां, द्वितीया सचिचाचित्तपदाभ्यां तृतीया मिश्रा-18 ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy