________________
___ पंडग अप्पडिसेवी वेला थणजीवि इयर सम्बंपि । उक्खित्तमणावाए न किंचि लग्गं ठवंतीए॥६.१॥
व्याख्या-नपुंसकोऽपि यदि 'अप्रतिसेवी' लिङ्गाधनासेवकस्तहि ततः कल्पते, तथाऽऽनसत्वाऽपि यदि वेल 'चि 'सूचनात्सूत्र' मितिन्यायाद्वेलामासमाप्ता भवति, नवममासगर्भा यदि भवतीत्यर्थः, तर्हि स्थविरकल्पिकैः परिहार्या, अर्थात्तद्विपरीताया हस्तास्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यं, तथा याऽपि बालवत्सा स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या, न ततः स्थविरकल्पिकानामपि कल्पते किमपीति भावः, यस्यास्तु बाल आहारेऽपि लगति तस्था हस्ताकसते, स हि प्रायः शरीरेण महान् भवति, ततो न मार्जारादिविराधनादोषमसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति, एवं भुञ्जानाभजमानादलन्तीष्वपि भजना भावनीया, सा चैवं-भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न कवलं मुखे प्रक्षिपति तावत्चद्धस्तात्कल्पते, भर्जमानाऽपि यत्सचित्तं गोधूमादि कडिलके क्षिप्तं तदृष्ट्वोत्तारितमन्यच नाद्यापि हस्तेन गृह्णाति, बान्तरे यदि साधुरायातो भवति सा चेद्ददाति तर्हि कल्पते, तथा दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घरट्ट मुक्तवती अत्रान्तरे च साधुरायातो भवति सा चेतस्ततो यात्तिष्ठति, अचेतनं वा भृष्ट मुगादिकं दलयति तहिं तद्धस्तात्कल्पते, कण्डपन्या कण्डनायोत्साटितं मुशलं, न च तस्मिन् मुशले किमपि काञ्च्यां बीजं लग्नमस्ति, अत्रान्तरे च समायातः साधुस्ततो यदि साऽनपाये प्रदेश मुशलं स्थापयित्वा मिक्षां ददाति तहि कल्पते । पित्यादिविषयां भजनामाह
पीसंती निपिढे फासंवा घसलणे असंसत्तं । कत्तणि असंखचन्नं चन्नं वा जा अचोक्खलिगी॥ ६.२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org