Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एषणार्या दायकदोष:४०
पिण्डनियु- ॥ सत्त्वव्याघात:, अपि च तथाभूतस्य महत उत्पाटने दाच्याः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं तेर्मलयगि- चोरितकं वा ददत्या दोषानाहरीयावृत्तिः साधारणं बहूणं तत्थ उ दोसा जहेव अणिसिटे। चोरियए गहणाई भयए सुण्हाइ वा दंते॥ ५९४ ॥ ॥१६२॥ व्याख्या-बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः । तथा चौर्येण भृतके-कर्मकरे
स्नुषादौ वा ददति 'ग्रहणादयः' ग्रहणबन्धनताडनादयो दोषा द्रष्टव्याः, तस्माचतोऽपि न कल्पते । सम्पति प्राभृतिकास्थापनादिद्वारत्रयदोषानाहपाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ। धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५॥
व्याख्या-प्राभृतिका बल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्तनादयः । सम्पति 'अपाये 'ति द्वारेऽपायात्रिविधाः, तद्यथा-तिर्यगूर्द्धमघश्च, तत्र तिर्यग्गवादिभ्य ऊर्द्धमुत्तरङ्गकाष्ठादेरधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धया सम्भावयन्न ततो भिक्षां गृह्णीयात् , 'परं चोद्दिश्ये ति यदुक्तं, तत्राह-'धार्मिकाद्यर्थम् ' अपरसाधुकापेटिकाभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् , तद्भहणेऽदत्तादानदोषसम्भवात् , यद्वा 'परसंतियं व 'त्ति परस्यग्लानादेः सत्कं यद्ददाति तदपि स्वयमादातुं न कल्पते, अदत्तादानदोषात, किन्तु यस्मै ग्लानाय दापितं तस्मै नीत्वा दातव्यं, स चेन्न गृह्णाति तहिं भूयोऽपि दाव्याः समानीय समर्पणीयं, यदि पुनरेवं दात्री वदति-यदि ठलानादिको न गृह्णाति तर्हि स्वयं ग्राह्यमिति, तर्हि ग्लानायग्रहणे तस्य कल्पत इति । सम्पत्याभोगानाभोगदायकस्वरूपमाह
२॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366