Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कंपापडीया व ते कुणइ जाणमाणोऽवि । एसणदोसे बिइओ कुणइ उ असढो अयातो ॥ ५९६ ॥
व्याख्या -सदैवैते महानुभावा यतयोऽन्तमान्तमशनमश्नन्ति तस्मात्करोम्येतेषां शरीरोपष्टम्भाय घृतपूरादीनीत्येवमनुकम्पया यदिवा मयैतेषामनेपणीयाग्रहणनियपभङ्गो भङ्गव्य इति प्रत्यनीकार्थतया जानानोऽपि तानाधाकर्मादिरूपानेषणादोषान् करोति, द्वितीयस्तु करोति अजानानः अशठभावः । तदेवं व्याख्यातानि चत्वारिंशदपि बालादिद्वाराणि, सम्प्रति यदुक्तम्- ' एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं ' इत्यादि, तयाचिख्यासुः प्रथमतो बालमाश्रित्य भजनामाह
भिक्खामित्ते अवियालणा उ बालेण दिज्जमाणंमि । संदिट्ठे वा गहणं अइबहुय वियालणेऽणुन्ना ॥ ५९७ ॥
व्याख्या - मातुः परोक्षे भिक्षामात्रे बालेन दीयमाने यदिवा पार्श्ववर्त्तिना मात्रादिना सन्दिष्टे सति तेन बालेन दीयमानेऽविचारणा-कल्पते इदं न वेति विचारणाया अभावः किन्तु ग्रहणं भिक्षाया भवति, अतिवहुके तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति | विचारणे सति यद्यनुज्ञा - पार्श्ववत्तिमात्रादिसत्कमुत्कलना भवति तदा ग्राह्यं नान्यथा । सम्प्रति स्थविरमत्तविषयां भजनामा -
थेर पहु थरथरते धरिए अन्नेण दढसरीरे वा । अव्वत्तमत्तसड्ढे अविभले वा असागरिए ॥ ५९८ ॥
व्याख्या - स्थविरो यदि प्रभुर्भवति, ' थरथरंते 'ति कम्पमानो यद्यन्येन विधृतो वर्त्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते, तथाऽव्यक्तं मनाकू यो मत्तः सोऽपि यदि श्राद्धोऽविहलच - अपरवशश्च भवति ततस्तस्मादेवंविधान्मत्तात् तत्र सागारिको न विद्यते तर्हि कल्पते नान्यथा ॥ उन्मत्तादिचतुष्कविषयां भजनामाह
Jain Education International
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366