Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
命令命令命令令令令令令令令令會令
संसत्तेण य दव्वेण लित्तहत्था य लित्तमत्ती य । उव्वत्तंती साहारणं व दिंती" य चोरिययं ॥ ५७६ ॥ पाडियं चवती सपञ्चाया परं च उद्दिरी । आभोगमणाभोगेण दलंती वजणिज्जा ए ॥ ५७७ ॥
व्याख्या-चालादयो वर्जनीया इति क्रियायोगः, तत्र 'बाल' जन्मतो वर्षाष्टकाभ्यन्तरवर्ती, ? 'वृद्धः, सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वोपरिवत्ती २ 'मत्तः पीतमदिरादिः ३ 'उन्मत्तः' दृप्तो ग्रहगृहीतो वा ४ 'वेपमानः' कम्पमानशरीरः ५ ज्वरितः' ज्वररोगपीडितः ६ 'अन्धः चक्षुर्विकल: ७ 'प्रगलितः' गलत्कुष्ठः ८'आरूढः' पादुकयोः काष्ठमयोपानहोः ९ तथा हस्तान्दुना' करविषयकाष्ठमयबन्धनेन १० 'निगडेन च' पादविषयलोहमयबन्धनेन बद्धः११ हस्ताभ्यां पादाभ्यां वा विवर्जितश्छिन्नत्वात् १२ 'त्रैराशिकः' नपुंसकः १३ "गुर्विणी' आपन्नसत्त्वा १४ 'बालवत्सा' स्तन्योपजीविशिशुका १५ 'भुञ्जाना' भोजन कुर्वती १६ 'घुमुलिंती' दध्यादि मनती १७ 'भर्जमाना' चुल्यां कडिल्लकादौ चनकादीन् स्फोटयन्ती १८ 'दलयन्ती' घरटेन । गोधूमादि चूर्णयन्ती १९ 'कण्डयन्ती' उदूखले तण्डुलादिकं छटयन्ती २० 'पिंषन्ती' शिलायां तिलामलकादि प्रमृगन्ती २१ 'पिञ्जयन्ती' पिञ्जनेन रूतादिकं विरलं कुर्वती २२ 'रुश्चन्ती' कसं लोठिन्यां लोठयन्ती २३ 'कृतन्ती' कर्त्तनं कुर्वती २४ 'प्रमृद्गती' रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वती २५ 'षट्कायव्यग्रहस्ता' षट्काययुक्तहस्ता २६ तथा श्रमणस्य भिक्षादानाय तानेव षट्कायान् भूमौ निक्षिप्य ददती २७ तानेव पदकायानवगाहमाना पादाभ्यां चालयन्ती २८ 'सङ्घयन्ती' तानेव षट्कायान् शेषशरीरावयवेन स्पृशन्ती २९ 'आरममाणा' तानेव षट्कायान् विनाशयन्ती ३० 'संसक्तेन' दध्यादिना द्रव्येण 'लिप्तहस्ता' खरण्टितहस्ता ३१ तथा तेनैव द्रव्येण दध्यादिना संसक्तेन 'लिप्तमात्रा' खरण्टितमात्रा ३२ 'उद्वर्तयन्ती' महत्पिठरादिकमुद्ववं तन्मध्याइदती ३३ साधारणं
0.000000५०००००००००००००००००००००
Jain Education Internatonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366