Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियुतमलयगिरीयावृत्तिः
एषणायां दायकदोषः ४०
॥१५७॥
पीडा भवति, तथा लुब्धोऽयं न परपीडां गणयतीति निन्दा, तथा तद्भाजनं कदाचिदुष्णभक्तादिभृतं स्यात्ततस्तस्योत्पाटने कथमपि तस्य विधे' विनाशे दान्याः साधो, दाहः स्यात्, तथा मुण्डस्य भिक्षादानायोत्पाटितमिदं भग्नमित्येवं खेदवशतः कदाचिदप्रीतिरुपजायते, ततस्तव्यान्यद्रव्यव्यवच्छेदः, तथा महति भाजने भन्ने तन्मध्यस्थिते भक्तादौ सर्वतो विसर्पति भूम्यादिस्थितपृथिवीकायादिजन्तुविनाशः। | यत एवमेते दोषाः ततः स्तोके बहुकं बहुके बहुकमिति द्वौ भङ्गौ सर्वत्रापि न कल्पेते । एतदेवाह
थोवे थोवं छूढं सुक्के उल्लं तु तं तु आइन्नं । बहुयं तु अणाइन्नं कडदोसो सोत्ति काऊणं ॥ ५७१ ॥
व्याख्या-स्तोके स्तोकम् , उपलक्षणमेतत् , बहुके वा स्तोकं यनिक्षिप्तं तदपि शुष्के शुष्कं कल्पत एव, ततः शुष्के आई, तु-18 शब्दादा शुष्कमा आई च तद्भवति आचीर्ण कल्पते इति भावः, यत्तु बहुकं स्तोके बहुके बहुकं वा संहियते तदनाचीर्ण, कुतः? इत्याह-स बहुकसंहारः कृतदोषः-अनन्तरगाथायामुक्तदोष इतिकृत्वा । उक्तं संहृतद्वारम्, अथ दायकद्वारं गाथाषट्केनाह
बाले वुड़े भत्ते उम्मत्ते थेविरे" य जरिएं य । अघिल्लए [य] पगरिएं आरूढे पाउयाहिं च ॥ ५७२ ॥ हत्थेिदुनियलैंबद्धे विवज्जिए चेव हत्थपाएहिं । तेरोसि गुम्विणी बोलवच्छ भुंजंति" घुसुलिती ॥ ५७३ ॥ भजती य दैलंती कंडती चेव तह य पीसंती" । पीजंती रुचंती तंति पमदमौणी य ॥ ५७४ ॥ छक्कायवग्गर्हत्था समा निक्खिवित्तु ते चेव । ते चेवोगाहंती संघट्टतौरभंती य ॥ ५७५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366