Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षिपेत्, यद्वा येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयति तस्य भूमौ निपाते भेदः - स्फोटनं स्यात्, एवमेव ज्वरितेऽपि दोषा भावनीयाः, किं च ज्वरिताग्रहणे ज्वरसङ्क्रमणमपि साधोर्भवेत्, तथा जने उड्डाहो-यथाऽहो ! अमी आहारलम्पटा यदित्थं ज्वरपी| डितादपि भिक्षां गृहन्तीति । अन्धगलत्कुष्ठावाश्रित्य दोषाना
उड्डाह काय पडणं अंधे भेओ य पास छुहणं च । तदोसी संक्रमणं गलंतभिसभिन्नदेहे य ॥ ५८३ ॥
व्याख्या—अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायम् – अहो ! अमी औदरिका यदन्धादपि भिक्षां दातुमशक्नुवतो भिक्षां गृहन्तीति, तथा ‘अन्धः ' अपश्यन् पादाभ्यां भूम्याश्रितषड्जीवनिकायघातं विदधाति तथा लोष्ट्वादौ स्खलितः सन् भूमौ निपतेत्, तथा च | सति भिक्षादानायोत्पाटितहस्तगृहीतस्थास्यादिभाजनभङ्गः, तथा स देयं वस्तु पार्श्वे-भाजनवहिस्तात् प्रक्षिपेददर्शनात्, तस्मादन्धादपि न ग्राह्यम् । तथा त्वग्दोषिणि, किंविशिष्टे ? इत्याह- ' गलद्भृशभिन्नदेहे ' आर्षत्वाद्वयत्यासेन पदयोजना, सा चैत्र-' भृशम्' अतिशयेन 'गलत् ' अर्द्धपक्वं रुधिरं च बहिर्वहन् भिन्न- स्फुटितो देहो यस्य स तथा तस्मिन् दातरि ' सङ्क्रमणं' कुष्ठव्याधिसङ्क्रान्तिः स्यात्, तस्मात्ततोऽपि न ग्राह्यम् । सम्प्रति पादुकारूढादिचतुष्टयदोषानाह
पाउयदुरूढपडणं बद्धे परियाव असुइखिसा य । करछिन्नासुइ खिसा ते च्चिय पायेऽवि पडणं च ॥ ५८४ ॥
व्याख्या - पादुकारूढस्य भिक्षादानाय प्रचलतः कदाचिदुः स्थितत्वेन पतनं स्यात्, तथा बद्धे दातरि भिक्षां प्रयच्छति' परिताप: ' दुःखं तस्य भवेत्, तथा 'असुइ 'त्ति मूत्राद्युत्सर्गादौ जलेन तस्य शौचकरणासम्भवात्ततो भिक्षाग्रहणे लोके जुगुप्सा, यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366