Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्याख्या-शुष्के शुष्कं संहृतमिति प्रथमो भङ्गः, शुष्के आदमिति द्वितीयः, आर्दै शुष्कमिति तृतीयः, आर्दै आईमिति चतर्थः
एक्कक्के चउभंगो सुकाईएसु चउसु भंगेसु । थोवे थोवं थोवे बहुं च विवरीय दो अन्ने ॥ ५६८ ॥ . |
व्याख्या-(शुष्कादिषु) शुष्के शुष्कं संहृतमित्यादिषु चतुर्वपि भङ्गेषु मध्ये एकैकस्मिन् भने चतुर्भङ्गी, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्के बहु शुष्कं, "विवरीय दो अन्ने 'त्ति एतद्विपरीतौ द्वौ अन्यौ भनौ द्रष्टव्यौ, तद्यथा-शुष्के बहुके स्तोकं शुष्कं, बहुके शुष्क बहु शुष्कमिति, एवं शुष्के आईमित्यादिष्वपि त्रिषु भङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुर्भङ्गी प्रत्येक भावनीया, सर्वसचया षोडश भङ्गाः । अत्र कल्प्याकल्प्यविधिमाहजत्थ उ थोवे थोवं सके उल्लं च छहइ तं भब्भं (गेझं)। जइ तं तु समुक्खेउं थोवाभारं दलइ अन्नं ॥५६९॥
व्याख्या-यत्र तु भङ्गे स्तोके तुशब्दादहुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते एव, अथवा शुष्के आर्द्र वाशब्दादा शुष्कमा आई वा तदा तद्बाह्यं, न शेष, कुतः ? इत्याह-'जई ' इत्यादि, यदि तदादेयं वस्तु 'स्तोकाभारं' बहुभाररहितमन्यत्र समुक्षिप्यान्यद्ददाति तर्हि तत्कल्पते नान्यथा । बहुकं च संहियमाणं बहुभारं भवति, ततः शुष्क शुष्कमित्यादिषु चतुलपि भङ्गेषु । प्रत्येक स्तोके स्तोकं बहुके स्तोकमिति प्रथमतृतीयभङ्गौ कल्पेते, न द्वितीयचतुर्थौ । तत्र दोषानाह
उक्खेवे निक्खिवे महल्लभाणंमि लुद्ध वह डाहो । अचियत्तं वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ ५७० ॥ व्याख्या-'महति भाजने' प्रभूतादेयवस्तुभारयुक्ते गुरुमात्रकरूपे 'उत्क्षेपे' उत्पाव्यमाने 'निक्षेपे' निक्षिप्यमाणे दाच्याः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366