SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ व्याख्या-शुष्के शुष्कं संहृतमिति प्रथमो भङ्गः, शुष्के आदमिति द्वितीयः, आर्दै शुष्कमिति तृतीयः, आर्दै आईमिति चतर्थः एक्कक्के चउभंगो सुकाईएसु चउसु भंगेसु । थोवे थोवं थोवे बहुं च विवरीय दो अन्ने ॥ ५६८ ॥ . | व्याख्या-(शुष्कादिषु) शुष्के शुष्कं संहृतमित्यादिषु चतुर्वपि भङ्गेषु मध्ये एकैकस्मिन् भने चतुर्भङ्गी, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्के बहु शुष्कं, "विवरीय दो अन्ने 'त्ति एतद्विपरीतौ द्वौ अन्यौ भनौ द्रष्टव्यौ, तद्यथा-शुष्के बहुके स्तोकं शुष्कं, बहुके शुष्क बहु शुष्कमिति, एवं शुष्के आईमित्यादिष्वपि त्रिषु भङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुर्भङ्गी प्रत्येक भावनीया, सर्वसचया षोडश भङ्गाः । अत्र कल्प्याकल्प्यविधिमाहजत्थ उ थोवे थोवं सके उल्लं च छहइ तं भब्भं (गेझं)। जइ तं तु समुक्खेउं थोवाभारं दलइ अन्नं ॥५६९॥ व्याख्या-यत्र तु भङ्गे स्तोके तुशब्दादहुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते एव, अथवा शुष्के आर्द्र वाशब्दादा शुष्कमा आई वा तदा तद्बाह्यं, न शेष, कुतः ? इत्याह-'जई ' इत्यादि, यदि तदादेयं वस्तु 'स्तोकाभारं' बहुभाररहितमन्यत्र समुक्षिप्यान्यद्ददाति तर्हि तत्कल्पते नान्यथा । बहुकं च संहियमाणं बहुभारं भवति, ततः शुष्क शुष्कमित्यादिषु चतुलपि भङ्गेषु । प्रत्येक स्तोके स्तोकं बहुके स्तोकमिति प्रथमतृतीयभङ्गौ कल्पेते, न द्वितीयचतुर्थौ । तत्र दोषानाह उक्खेवे निक्खिवे महल्लभाणंमि लुद्ध वह डाहो । अचियत्तं वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ ५७० ॥ व्याख्या-'महति भाजने' प्रभूतादेयवस्तुभारयुक्ते गुरुमात्रकरूपे 'उत्क्षेपे' उत्पाव्यमाने 'निक्षेपे' निक्षिप्यमाणे दाच्याः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy