Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तेषु भद्रेषु साधोरुपरि प्रतिबन्धो भवेत् , प्रतिबन्धे च सत्यानाकर्यादिकं कृत्वा दयादिति । उक्तो द्विविधोऽपि सम्बन्धिसंस्तवः, अथ वचनसंस्तवस्य पूर्वरूपस्य लक्षणमाहगुणसंथवेण पुब्धि संतासंतेण जो थुणिज्जाहि । दायारमदिन्नंमी सो पुविसंथवो हवइ ॥ ४९० ॥
व्याख्या-गुणाः, औदार्यादयः तेषां य: 'संस्तवः' प्रशंसारूपो वचनसङ्घनतस्तेन सत्यरूपेणासत्यरूपेण वा यः साधुर्दातव्ये भक्तादावदत्ते सति दातारं स्तूयात, स एष पूर्वसंस्तवो भवति । अस्यैवोल्लेखं दर्शयतिएसो सो जस्स गुणा वियरंति अवारिया दस दिसासु । इहरा कहासु सुणिमो पञ्चखं अज्ज दिट्ठोऽसि ॥४९१॥ व्याख्या-मुगम, नवरम् ' इहरा' इतरथा, इदानी दर्शनात् पूर्वमित्यर्थः । सम्पति पश्चादूपस्य वचनसंस्तवस्य लक्षणमाह
गुणसंथवेण पच्छा संतासंतेण जो थणिज्जाहि । दायारं दिन्नंमी सो पच्छासंथवो होइ ॥ ४९२ ॥
व्याख्या-दत्ते भक्तादौ सति पश्चादातारं गुणसंस्तवेन सत्यरूपेणासत्यरूपेण वा यः साधुः स्तूयात् एष पश्चात्संस्तवो भवति । सम्पत्यस्यैवोल्लेखं दर्शयतिविमली कयऽम्ह चक्खू जहत्थया वियरिया गुणा तुझं । आसि पुरा मे संका संपय निस्संकियं जायं ॥ ४९३ ॥ व्याख्या-भिक्षार्थ प्रविष्टः साधुर्लब्धे भक्तादौ दातारं वक्ति यथा निजदर्शनेन त्वया विमलीकृते नश्चक्षुषी, तथा यथार्थास्तव
Jain Education
For Personal & Private Use Only
A
jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366