Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ व्याख्या-'अथवे 'ति प्रकारान्तरताद्योतकः, णेति वाक्यालङ्कारे, इह चतुर्भङ्गी प्रतिपक्षपदोपन्यासे भवति, तत्रैकस्मिन् पक्षे | सचित्तमिश्रे, एकत्र तु पक्षेचित्तः, ततः प्राक्तनक्रमेण चतुर्भङ्गी भवति, तद्यथा-सचिने सचितमिश्रम् , अचित्ते सचित्तमिश्र, सचित्तमिश्रेऽचित्तम् , अचित्तेऽचित्तमिति, अत्रापि प्रागिबैंककस्मिन् भङ्गे पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षट्त्रिंशत् षट्त्रिंशद्भेदाः, सर्वसङ्घचया चतुश्चत्वारिंशं भङ्गशतं, तत्र 'आदित्रिके' आदिमे भङ्गत्रये 'कथा नास्ति' ग्रहणे वार्ता न विद्यते, सामर्थ्याच्चतुर्थे भने । कल्पते ॥ तदेवं 'पृथिवी 'त्यादिमूलगाथायाः पूर्वार्द्ध व्याख्यातं, सम्पति 'एक्केकि दुहाणंतरम्' इत्यवयवं व्याचिख्यामुदितीयतृतीयचतु भन्योः सत्कस्य तृतीयस्य तृतीयस्य भङ्गस्य सामान्यतोऽशुद्धस्य विषये विशेषं बिभणिपुरनन्तरपरम्परमार्गणां करोतिal जं पुण अचित्त दव्वं निखिप्पइ चेयणेसु मीसेसु । सहिं मग्गणा उ इणमो अणंतरपरंपरा होइ ॥ ५४७ ॥ व्याख्या-यत्किमपि अचित्तं द्रव्यमोदनादि 'चेतनेषु' सचित्तेषु मिश्रेषु वा निक्षिप्यते तत्रेयमनन्तरं परम्परया वा मार्गणा परिभावनं भवति । तदेवाह ओगाहिमायणंतर परंपरं पिढरगाइ पुढवीए । नवणीयाइ अणंतर परंपरं नावमाईसु ॥ ५४८ ॥ व्याख्या-'अवगाहिमादि' पकानमण्डकप्रभृति पृथिव्यामानन्तर्येण स्थापितमनन्तरनिक्षिप्तं, पृथिव्या एवोपरि स्थिते पिठरकादौ यन्निक्षिप्तमवगाहिमादि तत्परम्परनिक्षिप्तं, एष पृथिवीकायमाश्रित्यानन्तरपरम्परया निक्षेप उक्तः । सम्पत्यपकायमाश्रित्याह-'नवणीत्यादि, नवनीतादि-म्रक्षणस्त्यानीभूतघृतादि सचित्तादिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्तं, तदेव नवनीताद्यवगाहिमादि वा जलमध्यस्थि Jan Educon intentaronal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366