________________
व्याख्या-'अथवे 'ति प्रकारान्तरताद्योतकः, णेति वाक्यालङ्कारे, इह चतुर्भङ्गी प्रतिपक्षपदोपन्यासे भवति, तत्रैकस्मिन् पक्षे | सचित्तमिश्रे, एकत्र तु पक्षेचित्तः, ततः प्राक्तनक्रमेण चतुर्भङ्गी भवति, तद्यथा-सचिने सचितमिश्रम् , अचित्ते सचित्तमिश्र, सचित्तमिश्रेऽचित्तम् , अचित्तेऽचित्तमिति, अत्रापि प्रागिबैंककस्मिन् भङ्गे पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षट्त्रिंशत् षट्त्रिंशद्भेदाः, सर्वसङ्घचया चतुश्चत्वारिंशं भङ्गशतं, तत्र 'आदित्रिके' आदिमे भङ्गत्रये 'कथा नास्ति' ग्रहणे वार्ता न विद्यते, सामर्थ्याच्चतुर्थे भने । कल्पते ॥ तदेवं 'पृथिवी 'त्यादिमूलगाथायाः पूर्वार्द्ध व्याख्यातं, सम्पति 'एक्केकि दुहाणंतरम्' इत्यवयवं व्याचिख्यामुदितीयतृतीयचतु
भन्योः सत्कस्य तृतीयस्य तृतीयस्य भङ्गस्य सामान्यतोऽशुद्धस्य विषये विशेषं बिभणिपुरनन्तरपरम्परमार्गणां करोतिal जं पुण अचित्त दव्वं निखिप्पइ चेयणेसु मीसेसु । सहिं मग्गणा उ इणमो अणंतरपरंपरा होइ ॥ ५४७ ॥
व्याख्या-यत्किमपि अचित्तं द्रव्यमोदनादि 'चेतनेषु' सचित्तेषु मिश्रेषु वा निक्षिप्यते तत्रेयमनन्तरं परम्परया वा मार्गणा परिभावनं भवति । तदेवाह
ओगाहिमायणंतर परंपरं पिढरगाइ पुढवीए । नवणीयाइ अणंतर परंपरं नावमाईसु ॥ ५४८ ॥ व्याख्या-'अवगाहिमादि' पकानमण्डकप्रभृति पृथिव्यामानन्तर्येण स्थापितमनन्तरनिक्षिप्तं, पृथिव्या एवोपरि स्थिते पिठरकादौ यन्निक्षिप्तमवगाहिमादि तत्परम्परनिक्षिप्तं, एष पृथिवीकायमाश्रित्यानन्तरपरम्परया निक्षेप उक्तः । सम्पत्यपकायमाश्रित्याह-'नवणीत्यादि, नवनीतादि-म्रक्षणस्त्यानीभूतघृतादि सचित्तादिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्तं, तदेव नवनीताद्यवगाहिमादि वा जलमध्यस्थि
Jan Educon intentaronal
For Personal & Private Use Only
www.jainelibrary.org