________________
केर्मळयगि
पिण्डनियु
एमेव मीसएसुवि मीसाण सचेयणेसु निक्खेवो । मीसाणं मीसेसु य दोहंपि य होइऽचित्तेसु ॥ ५४४ ॥ एषणायां रीयावृत्तिः
व्याख्या-'एवमेव ' सचित्तेषु सचित्तमिव 'मिश्रेष्वपि' मिश्रपृथिव्यादिष्वपि सचित्तपृथिव्यादिनिक्षेपः षट्त्रिंशद्भेदोऽवग- निक्षिप्तमन्तव्यः, एतेन प्रथमचतुर्भङ्गया द्वितीयो भङ्गो व्याख्यातः, तथा एवमेव सचेतनेषु-सचित्तपृथिव्यादिषु मिश्राणां पृथिव्यादीनां निक्षेपः। दाम ॥१५॥ पट्त्रिंशद्भेदः, एतेन प्रथमचतुर्भयास्तृतीयो भङ्गो व्याख्यातः, एवमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः षट्त्रिं- |
शद्भेदः, अनेन प्रथमचतुर्भद्याश्चतुर्थों भङ्गो व्याख्यातः, सर्वसङ्ख्यया प्रथमचतुर्भङ्गयां चतुश्चत्वारिंशं भङ्गशतम् , एवमेव द्वयोरपि सचि-1 चमिश्रयोरचित्तेषु निक्षिप्यमाणयोर्ये द्वे चतुर्भङ्गयौ प्रागुक्ते, तत्रापि प्रत्येकं चतुश्चत्वारिंशं भङ्गशतं भवति, सर्वसङ्ख्यया भङ्गानां शतानि 21 चत्वारि द्वात्रिंशदधिकानि भवन्ति, उक्ता निक्षेपस्य भेदाः । सम्पत्यस्यैव निक्षेपस्प पूर्वोक्तं चतुर्भङ्गीत्रयमधिकृत्य कल्प्याकल्प्यविधिमाह__जत्थ उ सचित्तमीसे चउभंगो तत्थ चउसुवि अगिज्झं । तं तु अणंतर इयरं परित्तऽणंतं च वणकाए ॥ ५४५॥
व्याख्या-यत्र निक्षेपे सचित्तमिश्रे आश्रित्य चतुर्भङ्गी भवति, प्रथमा चतुर्भङ्गी भवतीत्यर्थः, तत्र चतुर्वपि भङ्गेषु अपिशब्दाद्वितीयतृतीयचतुर्भङ्गयोरप्यायेषु त्रिषु भनेषु वर्तमानमनन्तरं परम्परं च वनस्पतिविषये प्रत्येकमनन्तं वा तत्सर्वमग्राह्य, सामर्थ्याद् द्वितीयतृतीयचतुर्थभङ्गयोश्चतुर्थे भने वर्तमानं ग्राह्य, तत्र दोषाभावात् । सम्पति सचिवादिभिस्त्रिभिरपि मतान्तरेणैकामेव चतुर्भङ्गी कल्प्याक- १५१॥ ल्प्यविधि च प्रदर्शयति
अहव ण सचित्तमीसो उ एगओ एगओ उ अच्चित्तो । एत्थं चउक्कभेओ तत्थाइतिए कहा नत्थि ॥ ५४६ ॥
in Education interna
For Personal & Private Use Only
www.jainelibrary.org