Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 292
________________ उत्पादनायां १४ चूणे क्षुल्लक पिण्डनियु- त्वमेवात्रापराधकारी?, यो द्वयोरपि क्षुल्लकयोन निर्वाहं चिन्तयसि ?, समाह-भगवन् ! एवमेतदिति पादयोर्निपत्य सूरयस्तेन क्षामिताः, तेर्मळयगि- कृता सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोगं चिन्ता । सूत्रं सुगमम् । अत्रातिदेशतः साक्षाच्च दोषानाहरीयावृत्तिः जे विज्जमंतदोसा ते च्चिय वसिकरणमाइचुन्नेहिं । एगमणेगपओसं कुज्जा पत्थारओ वावि ॥ ५०१ ॥ ॥१४॥ व्याख्या-य एव विद्यायां मन्त्रे चोक्ता दोषास्त एव वशीकरणादिचूर्णेष्वपि द्रष्टव्याः, सूत्रे च तृतीया सप्तम्यर्थे, तथा चूर्णे प्रयुज्यमाने एकस्य चूर्णस्य प्रयोक्तुरनेकेषां वा साधूनामुपरि प्रद्वेषं कुर्यात्, ततस्तत्र भिक्षालाभाद्यसम्भवः, 'पत्थारओ वावि' नाशो वा भवेत् , अपिः समुच्चये, तदेवं 'चुन्ने अन्तद्धाणे चाणके' इति व्याख्यातं, तयाख्यानाच चूर्ण इति द्वारं समर्थितं । इदानीं 'पायलेवणे जोग' इति व्याख्यानयन्नाह सूभगदुब्भग्गकरा जोगा आहारिमा य इयरे य । आघसधूववासा पायपलेवाइणो इयरे ॥ ५०२ ॥ व्याख्या-योगाः 'सौभाग्यदौर्भाग्यकराः' जनप्रियत्वाप्रियत्वकराः, ते च द्विधा-आहार्या इतरे च, तत्र 'आहार्या' ये पानीयादिना सहाभ्यवह्रियन्ते तद्विपरीता इतरे, तत्राद्या 'आघर्षधूपवासा' ये पानीयादिना सह घर्षयित्वा पीयन्ते ते आवर्षाः, धपवासाः प्रतीताः । अथ चूर्णस्य वासानां च परस्परं का प्रतिविशेषो ?, द्वयोरपि क्षोदरूपत्वाविशेषात्, उच्यते, सामान्यद्रव्यनिष्पन्नः शुष्क आद्रों दवा क्षोदश्चूणे:, सुगन्धद्रव्यनिष्पन्नाश्च शुष्कपेपम्पिष्टा वासाः, इतरे चानाहार्या योगाः पादप्रलेपनादयः । तत्राऽऽहार्यरूपस्य पादपले| पनरूपस्य योगस्य दृष्टान्तं गाथात्रयेण भावयति ॥१४३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366