Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 304
________________ पिण्डनियु-यत्साध्वर्थ कर्म हस्तमात्रादेर्जलपक्षालनादि क्रियते तत्पुरःकर्म । यत्पुनर्भक्तादेर्दानात्पश्चास्क्रियते तत्पश्चात्कर्म । सस्निग्धम्-ईपलक्ष्य-|| एषणायां क्तेर्मळयगि- माणजलखरण्टितं हस्तादि, उदकाई स्पष्टोपलभ्यमानसंसर्ग । सम्पति वनस्पतिकायम्रक्षितं प्रपञ्चयति २ मुक्षितरीयावृत्तिः उक्किट्ठरसालित्तं परित्तऽणतं महिरुहेसु ॥ ५३४ ॥ दोषः ॥१४९॥ व्याख्या-'उत्कृष्टरसानि' प्रचुररसोपेतानि यानि 'परित्तानां ' प्रत्येकवनस्पतीनां चूतफलादीनाम् , अनन्तानाम्-अनन्तकायिकानां च पनसफलादीनां सद्यःकृतानि श्लक्ष्णखण्डानि इति सामर्थ्यागम्यते, तैः 'आलिप्तं' खरण्टितं यद्धस्तादि, तन्महीरहेषु, अत्र |च तृतीयार्थे सप्तमी, महीरुहैम्रक्षितमवसेयं, 'परित्तणतं । इत्यत्र प्राकृतत्वाद्विभक्तिवचनव्यत्यय इति षष्ठीबहुवचनं व्याख्यातं । | सेसेहिं काएहिं तीहिवि तेऊसमीरणतसेहिं । सच्चित्तं मीसं वा न मक्खितं अत्थि उल्लं वा ॥ ५३५॥ . व्याख्या-शेषैस्तेजःसमीरणत्रसरुपैस्त्रिभिरपि सचित्तरुपं मिश्ररूपमाद्रतारूपं वा म्रक्षितं न भवति, सचित्तादितेजस्कायादिसंसगेऽपि लोके म्रक्षितशब्दप्रवृत्यदर्शनात, अचित्तैस्तु तैर्भस्मादिरूपैः पृथिवीकायेनेव म्रक्षितत्वसम्भव इति न तस्य प्रतिषेधः, वातकायेन त्वचित्तेनापि न म्रक्षितत्वं घटते, तथा लोके प्रतीत्यभावात् । सम्पति सचित्तपृथिवीकायादिम्रक्षिते इस्तमात्रे आश्रित्य भङ्गान् कल्प्याकल्प्यविषिं च प्रतिपादयति ॥१४९॥ सच्चित्तमक्खियंमी हत्थे मत्ते य होइ चउभंगो । आइतिए पडिसेहो चरिमे भंगे अणुन्नाओ ॥ ५३६ ॥ व्याख्या-सचित्तैः' पृथिवीकायादिभिम्रक्षिते हस्ते मात्रे च 'चतुर्भङ्गी ' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आपत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366