Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
१०५८.६० १५] टिप्पणानि ।
२०९ उत्पादा दि सिद्धि के कर्ताने सर्वज्ञवादकी चर्चा, शान्त्या चार्य की इस टीका के आधारसे ही की हो ऐसा दोनोंकी तुलना करने पर स्पष्ट प्रतीत होता है-उत्पादा० पृ० २०९।
पृ० ५१.५० २९. 'पूर्वमेव' देखो, पृ० २९ । पृ० ५६. पं० १०. 'दशोत्पाबापि' देखो, पृ० ५२. पं० १-५।
पृ० ५६. पं० २१. 'नियोगः' प्रज्ञा करने प्रमाण वा र्ति का लं कार के प्रारम्भमें ही नियोगवाद, विधिवाद और भावनावादका विस्तारसे खण्डन करके अपोहवादकी सापना की है। असहस्री' और त स्वार्थ श्लोक वार्तिक में विधानन्द ने इन वादोंके विवेचनमें उक्त मन्यसे प्रायः शम्दशः उद्धरण किया है । प्रस्तुतमें शान्त्या चार्य ने मी नियोग, भावना और विधिवादका खण्डन करनेके लिये प्रज्ञा कर का ही अनुसरण किया है।
इन वादोंके विषयमें तुलनात्मक दृष्टिसे विशेष जाननेके लिये न्याय कुमुद चन्द्र (पृ. ५५१) और उसकी संपादककृत टिप्पणियाँ देखने योग्य हैं । तया देखो, सन्मति० टी० पृ० १७३ ।
पृ० ५६. पं० २८. 'प्रचण्ड' तुलना-प्रमाणवा० अ० पृ०८। पृ० ५७. पं० २. 'विपर्ययात्' तुलना-वही। पृ० ५७. पं० ११. 'तद्धमतायामपि तुलना- वही पृ०९। पृ० ५७. पं० २०. 'एतच' तुलना- वही पृ० १४।। पृ० ५७. पं० २५. 'अथ शब्दात् तुलना-वही पृ० १० । पृ० ५८.पं० १. 'भावना' तुलना-वही० पृ० १८। पृ० ५८. पं० ३७. 'उक्तम् देखो, पृ० ५२. पं० २३ । पृ० ५९. पं० १. 'तुल्यजातीय' तुलना-यसाच तुल्यजातीयपूर्वबीजप्रवृदया। पादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः॥" प्रमाणवा० १.१२८ । तत्वसं० का० ३४१४।
पृ० ५९. पं० ९. 'धर्माधर्मशता' तुलना-"खधर्माधर्ममात्रबसाधनप्रतिवेषयो । ताणीतागमप्राबाहेयत्वे हि प्रसियतः॥ ३१४०॥ तत्र सर्वजगत्सूक्ष्मभेदात्यप्रसाधने । अस्थाने क्लिश्यते लोका संरम्भाद् प्रन्यवादयोः ॥ ३१४१ ॥ निम्शेषार्थपरिज्ञानसाधने विफलेऽपि च । सुधियः सौगता यत्नं कुर्वन्त्यन्येन चेतसा ॥ ३३०८ ॥ स्वर्गापवर्गसंप्राप्तिहेतुझोस्तीति गम्यते । साक्षात केवलं किन्तु सर्वोऽपि प्रतीयते ॥ ३३०९ ॥ तत्त्वसं० । "मुख्यं हि तावत् स्वर्गमोससंमापकहेतुत्वसाधनं भगवतोऽसामिा क्रियते, यत्पुनरशेषार्यपरिक्षाहत्वसाधनमस्य तत् प्रासनिकम्, अन्यत्रापि भगवतो ज्ञानप्रवृत्तेर्वाधकप्रमाणाभावात् साक्षावशेषार्थपरिज्ञानात् सर्वको भवन न केनचिद्वाध्यत इति ।" तत्त्वसं० पं० पृ० ८६३ ।
पृ० ५८. पं० १५. 'जे एगं जाण' तुलना “यथोक-'भावस्यैकस्य यो द्रष्टा प्रश सर्वस्य स स्मृतः। एकस्य शून्यता यैव सैव सर्वस्य शून्यता" इति । "मार्यगगणगासमाधिसूत्रेऽपि-'एकेन धर्मेण यु सर्वधर्मान् , अनुगच्छते मायमरीचिसाशान् । भगाह..मएसहस्त्री पृ०५ तस्वार्थलो पृ० २६१ ।
न्या.२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org